Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 etastin samaye dvādaśaśiṣyeṣu gaṇita īṣkariyotīyarūḍhimān yo yihūdāstasyāntaḥkaraṇaṁ śaitānāśritatvāt

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 एतस्तिन् समये द्वादशशिष्येषु गणित ईष्करियोतीयरूढिमान् यो यिहूदास्तस्यान्तःकरणं शैतानाश्रितत्वात्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্কৰিযোতীযৰূঢিমান্ যো যিহূদাস্তস্যান্তঃকৰণং শৈতানাশ্ৰিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 এতস্তিন্ সমযে দ্ৱাদশশিষ্যেষু গণিত ঈষ্করিযোতীযরূঢিমান্ যো যিহূদাস্তস্যান্তঃকরণং শৈতানাশ্রিতৎৱাৎ

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 ဧတသ္တိန် သမယေ ဒွါဒၑၑိၐျေၐု ဂဏိတ ဤၐ္ကရိယောတီယရူဎိမာန် ယော ယိဟူဒါသ္တသျာန္တးကရဏံ ၑဲတာနာၑြိတတွာတ္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 Etastin samayE dvAdazaziSyESu gaNita ISkariyOtIyarUPhimAn yO yihUdAstasyAntaHkaraNaM zaitAnAzritatvAt

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:3
16 अन्तरसन्दर्भाः  

kinānīyaḥ śimon, ya īṣkariyotīyayihūdāḥ khrīṣṭaṁ parakare'rpayat|


tataḥ sa jagāda, mayā sākaṁ yo jano bhojanapātre karaṁ saṁkṣipati, sa eva māṁ parakareṣu samarpayiṣyati|


tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


paśyata yo māṁ parakareṣu samarpayiṣyati sa mayā saha bhojanāsana upaviśati|


ca yākūbo bhrātā yihūdāśca taṁ yaḥ parakareṣu samarpayiṣyati sa īṣkarīyotīyayihūdāścaitān dvādaśa janān manonītān kṛtvā sa jagrāha tathā prerita iti teṣāṁ nāma cakāra|


sa daridralokārtham acintayad iti na, kintu sa caura evaṁ tannikaṭe mudrāsampuṭakasthityā tanmadhye yadatiṣṭhat tadapāharat tasmāt kāraṇād imāṁ kathāmakathayat|


sarvveṣu yuṣmāsu kathāmimāṁ kathayāmi iti na, ye mama manonītāstānahaṁ jānāmi, kintu mama bhakṣyāṇi yo bhuṅkte matprāṇaprātikūlyataḥ| utthāpayati pādasya mūlaṁ sa eṣa mānavaḥ|yadetad dharmmapustakasya vacanaṁ tadanusāreṇāvaśyaṁ ghaṭiṣyate|


pitā tasya haste sarvvaṁ samarpitavān svayam īśvarasya samīpād āgacchad īśvarasya samīpaṁ yāsyati ca, sarvvāṇyetāni jñātvā rajanyāṁ bhojane sampūrṇe sati,


tasmāt pitarokathayat he anāniya bhūme rmūlyaṁ kiñcit saṅgopya sthāpayituṁ pavitrasyātmanaḥ sannidhau mṛṣāvākyaṁ kathayituñca śaitān kutastavāntaḥkaraṇe pravṛttimajanayat?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्