Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:26 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

26 kintu yuṣmākaṁ tathā na bhaviṣyati, yo yuṣmākaṁ śreṣṭho bhaviṣyati sa kaniṣṭhavad bhavatu, yaśca mukhyo bhaviṣyati sa sevakavadbhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

26 किन्तु युष्माकं तथा न भविष्यति, यो युष्माकं श्रेष्ठो भविष्यति स कनिष्ठवद् भवतु, यश्च मुख्यो भविष्यति स सेवकवद्भवतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

26 কিন্তু যুষ্মাকং তথা ন ভৱিষ্যতি, যো যুষ্মাকং শ্ৰেষ্ঠো ভৱিষ্যতি স কনিষ্ঠৱদ্ ভৱতু, যশ্চ মুখ্যো ভৱিষ্যতি স সেৱকৱদ্ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

26 কিন্তু যুষ্মাকং তথা ন ভৱিষ্যতি, যো যুষ্মাকং শ্রেষ্ঠো ভৱিষ্যতি স কনিষ্ঠৱদ্ ভৱতু, যশ্চ মুখ্যো ভৱিষ্যতি স সেৱকৱদ্ভৱতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

26 ကိန္တု ယုၐ္မာကံ တထာ န ဘဝိၐျတိ, ယော ယုၐ္မာကံ ၑြေၐ္ဌော ဘဝိၐျတိ သ ကနိၐ္ဌဝဒ် ဘဝတု, ယၑ္စ မုချော ဘဝိၐျတိ သ သေဝကဝဒ္ဘဝတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

26 kintu yuSmAkaM tathA na bhaviSyati, yO yuSmAkaM zrESThO bhaviSyati sa kaniSThavad bhavatu, yazca mukhyO bhaviSyati sa sEvakavadbhavatu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:26
10 अन्तरसन्दर्भाः  

kintu yuṣmākaṁ madhye na tathā bhavet, yuṣmākaṁ yaḥ kaścit mahān bubhūṣati, sa yuṣmān seveta;


kintu yuṣmākaṁ madhye na tathā bhaviṣyati, yuṣmākaṁ madhye yaḥ prādhānyaṁ vāñchati sa yuṣmākaṁ sevako bhaviṣyati,


tataḥ sa upaviśya dvādaśaśiṣyān āhūya babhāṣe yaḥ kaścit mukhyo bhavitumicchati sa sarvvebhyo gauṇaḥ sarvveṣāṁ sevakaśca bhavatu|


yo jano mama nāmnāsya bālāsyātithyaṁ vidadhāti sa mamātithyaṁ vidadhāti, yaśca mamātithyaṁ vidadhāti sa mama prerakasyātithyaṁ vidadhāti, yuṣmākaṁ madhyeyaḥ svaṁ sarvvasmāt kṣudraṁ jānīte sa eva śreṣṭho bhaviṣyati|


aparaṁ yūyaṁ sāṁsārikā iva mācarata, kintu svaṁ svaṁ svabhāvaṁ parāvartya nūtanācāriṇo bhavata, tata īśvarasya nideśaḥ kīdṛg uttamo grahaṇīyaḥ sampūrṇaśceti yuṣmābhiranubhāviṣyate|


aparam aṁśānām adhikāriṇa iva na prabhavata kintu vṛndasya dṛṣṭāntasvarūpā bhavata|


he yuvānaḥ, yūyamapi prācīnalokānāṁ vaśyā bhavata sarvve ca sarvveṣāṁ vaśībhūya namratābharaṇena bhūṣitā bhavata, yataḥ,ātmābhimānilokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्