Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 22:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 atha bhojanānte tādṛśaṁ pātraṁ gṛhītvāvadat, yuṣmatkṛte pātitaṁ yanmama raktaṁ tena nirṇītanavaniyamarūpaṁ pānapātramidaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 अथ भोजनान्ते तादृशं पात्रं गृहीत्वावदत्, युष्मत्कृते पातितं यन्मम रक्तं तेन निर्णीतनवनियमरूपं पानपात्रमिदं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 অথ ভোজনান্তে তাদৃশং পাত্ৰং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম ৰক্তং তেন নিৰ্ণীতনৱনিযমৰূপং পানপাত্ৰমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 অথ ভোজনান্তে তাদৃশং পাত্রং গৃহীৎৱাৱদৎ, যুষ্মৎকৃতে পাতিতং যন্মম রক্তং তেন নির্ণীতনৱনিযমরূপং পানপাত্রমিদং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 အထ ဘောဇနာန္တေ တာဒၖၑံ ပါတြံ ဂၖဟီတွာဝဒတ်, ယုၐ္မတ္ကၖတေ ပါတိတံ ယန္မမ ရက္တံ တေန နိရ္ဏီတနဝနိယမရူပံ ပါနပါတြမိဒံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 atha bhOjanAntE tAdRzaM pAtraM gRhItvAvadat, yuSmatkRtE pAtitaM yanmama raktaM tEna nirNItanavaniyamarUpaM pAnapAtramidaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 22:20
13 अन्तरसन्दर्भाः  

yasmādanekeṣāṁ pāpamarṣaṇāya pātitaṁ yanmannūtnaniyamarūpaśoṇitaṁ tadetat|


aparaṁ sa tānavādīd bahūnāṁ nimittaṁ pātitaṁ mama navīnaniyamarūpaṁ śoṇitametat|


punaśca bhejanāt paraṁ tathaiva kaṁsam ādāya tenoktaṁ kaṁso'yaṁ mama śoṇitena sthāpito nūtananiyamaḥ; yativāraṁ yuṣmābhiretat pīyate tativāraṁ mama smaraṇārthaṁ pīyatāṁ|


tena vayaṁ nūtananiyamasyārthato 'kṣarasaṁsthānasya tannahi kintvātmana eva sevanasāmarthyaṁ prāptāḥ| akṣarasaṁsthānaṁ mṛtyujanakaṁ kintvātmā jīvanadāyakaḥ|


nūtananiyamasya madhyastho yīśuḥ, aparaṁ hābilo raktāt śreyaḥ pracārakaṁ prokṣaṇasya raktañcaiteṣāṁ sannidhau yūyam āgatāḥ|


anantaniyamasya rudhireṇa viśiṣṭo mahān meṣapālako yena mṛtagaṇamadhyāt punarānāyi sa śāntidāyaka īśvaro


sa nūtananiyamasya madhyastho'bhavat tasyābhiprāyo'yaṁ yat prathamaniyamalaṅghanarūpapāpebhyo mṛtyunā muktau jātāyām āhūtalokā anantakālīyasampadaḥ pratijñāphalaṁ labheran|


yato hatena balinā niyamaḥ sthirībhavati kintu niyamasādhako bali ryāvat jīvati tāvat niyamo nirarthakastiṣṭhati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्