Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:37 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

37 aparañca sa divā mandira upadiśya rācai jaitunādriṁ gatvātiṣṭhat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

37 अपरञ्च स दिवा मन्दिर उपदिश्य राचै जैतुनाद्रिं गत्वातिष्ठत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

37 অপৰঞ্চ স দিৱা মন্দিৰ উপদিশ্য ৰাচৈ জৈতুনাদ্ৰিং গৎৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

37 অপরঞ্চ স দিৱা মন্দির উপদিশ্য রাচৈ জৈতুনাদ্রিং গৎৱাতিষ্ঠৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

37 အပရဉ္စ သ ဒိဝါ မန္ဒိရ ဥပဒိၑျ ရာစဲ ဇဲတုနာဒြိံ ဂတွာတိၐ္ဌတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

37 aparanjca sa divA mandira upadizya rAcai jaitunAdriM gatvAtiSThat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:37
15 अन्तरसन्दर्भाः  

anantaraṁ teṣu yirūśālamnagarasya samīpaverttino jaitunanāmakadharādharasya samīpasthtiṁ baitphagigrāmam āgateṣu, yīśuḥ śiṣyadvayaṁ preṣayan jagāda,


tatastān vihāya sa nagarād baithaniyāgrāmaṁ gatvā tatra rajanīṁ yāpayāmāsa|


paścāt te gītamekaṁ saṁgīya jaitunākhyagiriṁ gatavantaḥ|


tadānīṁ yīśu rjananivahaṁ jagāda, yūyaṁ khaḍgayaṣṭīn ādāya māṁ kiṁ cauraṁ dharttumāyātāḥ? ahaṁ pratyahaṁ yuṣmābhiḥ sākamupaviśya samupādiśaṁ, tadā māṁ nādharata;


aparehani baithaniyād āgamanasamaye kṣudhārtto babhūva|


atha sāyaṁsamaya upasthite yīśurnagarād bahirvavrāja|


madhyemandiraṁ samupadiśan pratyahaṁ yuṣmābhiḥ saha sthitavānatahaṁ, tasmin kāle yūyaṁ māṁ nādīdharata, kintvanena śāstrīyaṁ vacanaṁ sedhanīyaṁ|


tato baitphagībaithanīyāgrāmayoḥ samīpe jaitunādrerantikam itvā śiṣyadvayam ityuktvā preṣayāmāsa,


aparaṁ jaitunādrerupatyakām itvā śiṣyasaṁghaḥ pūrvvadṛṣṭāni mahākarmmāṇi smṛtvā,


paścāt sa pratyahaṁ madhyemandiram upadideśa; tataḥ pradhānayājakā adhyāpakāḥ prācīnāśca taṁ nāśayituṁ ciceṣṭire;


atha sa tasmādvahi rgatvā svācārānusāreṇa jaitunanāmādriṁ jagāma śiṣyāśca tatpaścād yayuḥ|


nistārotsavāt pūrvvaṁ dinaṣaṭke sthite yīśu ryaṁ pramītam iliyāsaraṁ śmaśānād udasthāparat tasya nivāsasthānaṁ baithaniyāgrāmam āgacchat|


kintu viśvāsaghātiyihūdāstat sthānaṁ paricīyate yato yīśuḥ śiṣyaiḥ sārddhaṁ kadācit tat sthānam agacchat|


tataḥ paraṁ te jaitunanāmnaḥ parvvatād viśrāmavārasya pathaḥ parimāṇam arthāt prāyeṇārddhakrośaṁ durasthaṁ yirūśālamnagaraṁ parāvṛtyāgacchan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्