Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 21:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 sūryyacandranakṣatreṣu lakṣaṇādi bhaviṣyanti, bhuvi sarvvadeśīyānāṁ duḥkhaṁ cintā ca sindhau vīcīnāṁ tarjanaṁ garjanañca bhaviṣyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 सूर्य्यचन्द्रनक्षत्रेषु लक्षणादि भविष्यन्ति, भुवि सर्व्वदेशीयानां दुःखं चिन्ता च सिन्धौ वीचीनां तर्जनं गर्जनञ्च भविष्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 সূৰ্য্যচন্দ্ৰনক্ষত্ৰেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সৰ্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তৰ্জনং গৰ্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 সূর্য্যচন্দ্রনক্ষত্রেষু লক্ষণাদি ভৱিষ্যন্তি, ভুৱি সর্ৱ্ৱদেশীযানাং দুঃখং চিন্তা চ সিন্ধৌ ৱীচীনাং তর্জনং গর্জনঞ্চ ভৱিষ্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 သူရျျစန္ဒြနက္ၐတြေၐု လက္ၐဏာဒိ ဘဝိၐျန္တိ, ဘုဝိ သရွွဒေၑီယာနာံ ဒုးခံ စိန္တာ စ သိန္ဓော် ဝီစီနာံ တရ္ဇနံ ဂရ္ဇနဉ္စ ဘဝိၐျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 sUryyacandranakSatrESu lakSaNAdi bhaviSyanti, bhuvi sarvvadEzIyAnAM duHkhaM cintA ca sindhau vIcInAM tarjanaM garjananjca bhaviSyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 21:25
26 अन्तरसन्दर्भाः  

aparaṁ tasya kleśasamayasyāvyavahitaparatra sūryyasya tejo lopsyate, candramā jyosnāṁ na kariṣyati, nabhaso nakṣatrāṇi patiṣyanti, gagaṇīyā grahāśca vicaliṣyanti|


tadā dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvadeśe tamiraṁ babhūva,


aparañca tasya kleśakālasyāvyavahite parakāle bhāskaraḥ sāndhakāro bhaviṣyati tathaiva candraścandrikāṁ na dāsyati|


tadānīṁ mahāparākrameṇa mahaiśvaryyeṇa ca meghamāruhya samāyāntaṁ mānavasutaṁ mānavāḥ samīkṣiṣyante|


atha dvitīyayāmāt tṛtīyayāmaṁ yāvat sarvvo deśaḥ sāndhakārobhūt|


vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|


bhūbhau bhāvighaṭanāṁ cintayitvā manujā bhiyāmṛtakalpā bhaviṣyanti, yato vyomamaṇḍale tejasvino dolāyamānā bhaviṣyanti|


ūrddhvasthe gagaṇe caiva nīcasthe pṛthivītale| śoṇitāni bṛhadbhānūn ghanadhūmādikāni ca| cihnāni darśayiṣyāmi mahāścaryyakriyāstathā|


tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्