Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 20:25 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

25 tadā sa uvāca, tarhi kaisarasya dravyaṁ kaisarāya datta; īśvarasya tu dravyamīśvarāya datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

25 तदा स उवाच, तर्हि कैसरस्य द्रव्यं कैसराय दत्त; ईश्वरस्य तु द्रव्यमीश्वराय दत्त।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

25 তদা স উৱাচ, তৰ্হি কৈসৰস্য দ্ৰৱ্যং কৈসৰায দত্ত; ঈশ্ৱৰস্য তু দ্ৰৱ্যমীশ্ৱৰায দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

25 তদা স উৱাচ, তর্হি কৈসরস্য দ্রৱ্যং কৈসরায দত্ত; ঈশ্ৱরস্য তু দ্রৱ্যমীশ্ৱরায দত্ত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

25 တဒါ သ ဥဝါစ, တရှိ ကဲသရသျ ဒြဝျံ ကဲသရာယ ဒတ္တ; ဤၑွရသျ တု ဒြဝျမီၑွရာယ ဒတ္တ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

25 tadA sa uvAca, tarhi kaisarasya dravyaM kaisarAya datta; Izvarasya tu dravyamIzvarAya datta|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 20:25
11 अन्तरसन्दर्भाः  

tathāpi yathāsmābhisteṣāmantarāyo na janyate, tatkṛte jaladhestīraṁ gatvā vaḍiśaṁ kṣipa, tenādau yo mīna utthāsyati, taṁ ghṛtvā tanmukhe mocite tolakaikaṁ rūpyaṁ prāpsyasi, tad gṛhītvā tava mama ca kṛte tebhyo dehi|


tataḥ sa uktavāna, kaisarasya yat tat kaisarāya datta, īśvarasya yat tad īśvarāya datta|


tadā yīśuravadat tarhi kaisarasya dravyāṇi kaisarāya datta, īśvarasya dravyāṇi tu īśvarāya datta; tataste vismayaṁ menire|


iha likhitā mūrtiriyaṁ nāma ca kasya? te'vadan kaisarasya|


tataḥ pitaronyapreritāśca pratyavadan mānuṣasyājñāgrahaṇād īśvarasyājñāgrahaṇam asmākamucitam|


tasmād bhojanaṁ pānam anyadvā karmma kurvvadbhi ryuṣmābhiḥ sarvvameveśvarasya mahimnaḥ prakāśārthaṁ kriyatāṁ|


yo vākyaṁ kathayati sa īśvarasya vākyamiva kathayatu yaśca param upakaroti sa īśvaradattasāmarthyādivopakarotu| sarvvaviṣaye yīśukhrīṣṭeneśvarasya gauravaṁ prakāśyatāṁ tasyaiva gauravaṁ parākramaśca sarvvadā bhūyāt| āmena|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्