Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:40 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

40 tatpaścād bālakaḥ śarīreṇa vṛddhimetya jñānena paripūrṇa ātmanā śaktimāṁśca bhavitumārebhe tathā tasmin īśvarānugraho babhūva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

40 तत्पश्चाद् बालकः शरीरेण वृद्धिमेत्य ज्ञानेन परिपूर्ण आत्मना शक्तिमांश्च भवितुमारेभे तथा तस्मिन् ईश्वरानुग्रहो बभूव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

40 তৎপশ্চাদ্ বালকঃ শৰীৰেণ ৱৃদ্ধিমেত্য জ্ঞানেন পৰিপূৰ্ণ আত্মনা শক্তিমাংশ্চ ভৱিতুমাৰেভে তথা তস্মিন্ ঈশ্ৱৰানুগ্ৰহো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

40 তৎপশ্চাদ্ বালকঃ শরীরেণ ৱৃদ্ধিমেত্য জ্ঞানেন পরিপূর্ণ আত্মনা শক্তিমাংশ্চ ভৱিতুমারেভে তথা তস্মিন্ ঈশ্ৱরানুগ্রহো বভূৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

40 တတ္ပၑ္စာဒ် ဗာလကး ၑရီရေဏ ဝၖဒ္ဓိမေတျ ဇ္ဉာနေန ပရိပူရ္ဏ အာတ္မနာ ၑက္တိမာံၑ္စ ဘဝိတုမာရေဘေ တထာ တသ္မိန် ဤၑွရာနုဂြဟော ဗဘူဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

40 tatpazcAd bAlakaH zarIrENa vRddhimEtya jnjAnEna paripUrNa AtmanA zaktimAMzca bhavitumArEbhE tathA tasmin IzvarAnugrahO babhUva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:40
17 अन्तरसन्दर्भाः  

atha bālakaḥ śarīreṇa buddhyā ca varddhitumārebhe; aparañca sa isrāyelo vaṁśīyalokānāṁ samīpe yāvanna prakaṭībhūtastāstāvat prāntare nyavasat|


tadā tasya buddhyā pratyuttaraiśca sarvve śrotāro vismayamāpadyante|


atha yīśo rbuddhiḥ śarīrañca tathā tasmin īśvarasya mānavānāñcānugraho varddhitum ārebhe|


sa vādo manuṣyarūpeṇāvatīryya satyatānugrahābhyāṁ paripūrṇaḥ san sārdham asmābhi rnyavasat tataḥ pituradvitīyaputrasya yogyo yo mahimā taṁ mahimānaṁ tasyāpaśyāma|


anyacca preritā mahāśaktiprakāśapūrvvakaṁ prabho ryīśorutthāne sākṣyam adaduḥ, teṣu sarvveṣu mahānugraho'bhavacca|


adhikantu he bhrātaraḥ, yūyaṁ prabhunā tasya vikramayuktaśaktyā ca balavanto bhavata|


he mama putra, khrīṣṭayīśuto yo'nugrahastasya balena tvaṁ balavān bhava|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्