Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 2:27 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

27 aparañca yadā yīśoḥ pitā mātā ca tadarthaṁ vyavasthānurūpaṁ karmma karttuṁ taṁ mandiram āninyatustadā

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

27 अपरञ्च यदा यीशोः पिता माता च तदर्थं व्यवस्थानुरूपं कर्म्म कर्त्तुं तं मन्दिरम् आनिन्यतुस्तदा

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

27 অপৰঞ্চ যদা যীশোঃ পিতা মাতা চ তদৰ্থং ৱ্যৱস্থানুৰূপং কৰ্ম্ম কৰ্ত্তুং তং মন্দিৰম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

27 অপরঞ্চ যদা যীশোঃ পিতা মাতা চ তদর্থং ৱ্যৱস্থানুরূপং কর্ম্ম কর্ত্তুং তং মন্দিরম্ আনিন্যতুস্তদা

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

27 အပရဉ္စ ယဒါ ယီၑေား ပိတာ မာတာ စ တဒရ္ထံ ဝျဝသ္ထာနုရူပံ ကရ္မ္မ ကရ္တ္တုံ တံ မန္ဒိရမ် အာနိနျတုသ္တဒါ

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

27 aparanjca yadA yIzOH pitA mAtA ca tadarthaM vyavasthAnurUpaM karmma karttuM taM mandiram AninyatustadA

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 2:27
15 अन्तरसन्दर्भाः  

tataḥ paraṁ yīśuḥ pratārakeṇa parīkṣito bhavitum ātmanā prāntaram ākṛṣṭaḥ


tataḥ paraṁ mūsālikhitavyavasthāyā anusāreṇa mariyamaḥ śucitvakāla upasthite,


śimiyon ātmana ākarṣaṇena mandiramāgatya taṁ kroḍe nidhāya īśvarasya dhanyavādaṁ kṛtvā kathayāmāsa, yathā,


tasya pitā mātā ca prativarṣaṁ nistārotsavasamaye yirūśālamam agacchatām|


tādṛśaṁ dṛṣṭvā tasya janako jananī ca camaccakratuḥ kiñca tasya mātā tamavadat, he putra, kathamāvāṁ pratītthaṁ samācarastvam? paśya tava pitāhañca śokākulau santau tvāmanvicchāvaḥ sma|


tataḥ paraṁ sa tābhyāṁ saha nāsarataṁ gatvā tayorvaśībhūtastasthau kintu sarvvā etāḥ kathāstasya mātā manasi sthāpayāmāsa|


tataḥ paraṁ yīśuḥ pavitreṇātmanā pūrṇaḥ san yarddananadyāḥ parāvṛtyātmanā prāntaraṁ nītaḥ san catvāriṁśaddināni yāvat śaitānā parīkṣito'bhūt,


yadā pitarastaddarśanasya bhāvaṁ manasāndolayati tadātmā tamavadat, paśya trayo janāstvāṁ mṛgayante|


tadā niḥsandehaṁ taiḥ sārddhaṁ yātum ātmā māmādiṣṭavān; tataḥ paraṁ mayā sahaiteṣu ṣaḍbhrātṛṣu gateṣu vayaṁ tasya manujasya gṛhaṁ prāviśāma|


tathā musiyādeśa upasthāya bithuniyāṁ gantuṁ tairudyoge kṛte ātmā tān nānvamanyata|


etasmin samaye ātmā philipam avadat, tvam rathasya samīpaṁ gatvā tena sārddhaṁ mila|


anantaraṁ samaye sampūrṇatāṁ gatavati vyavasthādhīnānāṁ mocanārtham


tatra prabho rdine ātmanāviṣṭo 'haṁ svapaścāt tūrīdhvanivat mahāravam aśrauṣaṁ,


tato 'ham ātmanāviṣṭastena dūtena prāntaraṁ nītastatra nindānāmabhiḥ paripūrṇaṁ saptaśirobhi rdaśaśṛṅgaiśca viśiṣṭaṁ sindūravarṇaṁ paśumupaviṣṭā yoṣidekā mayā dṛṣṭā|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्