Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 19:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 ityupadeśakathāṁ kathayitvā sogragaḥ san yirūśālamapuraṁ yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 इत्युपदेशकथां कथयित्वा सोग्रगः सन् यिरूशालमपुरं ययौ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ইত্যুপদেশকথাং কথযিৎৱা সোগ্ৰগঃ সন্ যিৰূশালমপুৰং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ইত্যুপদেশকথাং কথযিৎৱা সোগ্রগঃ সন্ যিরূশালমপুরং যযৌ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 ဣတျုပဒေၑကထာံ ကထယိတွာ သောဂြဂး သန် ယိရူၑာလမပုရံ ယယော်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 ityupadEzakathAM kathayitvA sOgragaH san yirUzAlamapuraM yayau|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 19:28
9 अन्तरसन्दर्भाः  

eko jano yirūśālampurād yirīhopuraṁ yāti, etarhi dasyūnāṁ kareṣu patite te tasya vastrādikaṁ hṛtavantaḥ tamāhatya mṛtaprāyaṁ kṛtvā tyaktvā yayuḥ|


kintu yena majjanenāhaṁ magno bhaviṣyāmi yāvatkālaṁ tasya siddhi rna bhaviṣyati tāvadahaṁ katikaṣṭaṁ prāpsyāmi|


anantaraṁ sa dvādaśaśiṣyānāhūya babhāṣe, paśyata vayaṁ yirūśālamnagaraṁ yāmaḥ, tasmāt manuṣyaputre bhaviṣyadvādibhiruktaṁ yadasti tadanurūpaṁ taṁ prati ghaṭiṣyate;


anantaraṁ tasyārohaṇasamaya upasthite sa sthiracetā yirūśālamaṁ prati yātrāṁ karttuṁ niścityāgre dūtān preṣayāmāsa|


tato yīśuḥ pitaram avadat, khaṅgaṁ koṣe sthāpaya mama pitā mahyaṁ pātuṁ yaṁ kaṁsam adadāt tenāhaṁ kiṁ na pāsyāmi?


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


asmākaṁ vinimayena khrīṣṭaḥ śarīrasambandhe daṇḍaṁ bhuktavān ato hetoḥ śarīrasambandhe yo daṇḍaṁ bhuktavān sa pāpāt mukta


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्