Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 ये स्वान् धार्म्मिकान् ज्ञात्वा परान् तुच्छीकुर्व्वन्ति एतादृग्भ्यः, कियद्भ्य इमं दृष्टान्तं कथयामास।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 যে স্ৱান্ ধাৰ্ম্মিকান্ জ্ঞাৎৱা পৰান্ তুচ্ছীকুৰ্ৱ্ৱন্তি এতাদৃগ্ভ্যঃ, কিযদ্ভ্য ইমং দৃষ্টান্তং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 যে স্ৱান্ ধার্ম্মিকান্ জ্ঞাৎৱা পরান্ তুচ্ছীকুর্ৱ্ৱন্তি এতাদৃগ্ভ্যঃ, কিযদ্ভ্য ইমং দৃষ্টান্তং কথযামাস|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 ယေ သွာန် ဓာရ္မ္မိကာန် ဇ္ဉာတွာ ပရာန် တုစ္ဆီကုရွွန္တိ ဧတာဒၖဂ္ဘျး, ကိယဒ္ဘျ ဣမံ ဒၖၐ္ဋာန္တံ ကထယာမာသ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 yE svAn dhArmmikAn jnjAtvA parAn tucchIkurvvanti EtAdRgbhyaH, kiyadbhya imaM dRSTAntaM kathayAmAsa|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:9
22 अन्तरसन्दर्भाः  

kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,


tataḥ phirūśina upādhyāyāśca vivadamānāḥ kathayāmāsuḥ eṣa mānuṣaḥ pāpibhiḥ saha praṇayaṁ kṛtvā taiḥ sārddhaṁ bhuṁkte|


tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|


tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


tad dṛṣṭvā sarvve vivadamānā vaktumārebhire, sotithitvena duṣṭalokagṛhaṁ gacchati|


tasmāt sa nimantrayitā phirūśī manasā cintayāmāsa, yadyayaṁ bhaviṣyadvādī bhavet tarhi enaṁ spṛśati yā strī sā kā kīdṛśī ceti jñātuṁ śaknuyāt yataḥ sā duṣṭā|


tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?


tadā te taṁ tiraskṛtya vyāharan tvaṁ tasya śiṣyo vayaṁ mūsāḥ śiṣyāḥ|


te vyāharan tvaṁ pāpād ajāyathāḥ kimasmān tvaṁ śikṣayasi? paścātte taṁ bahirakurvvan|


tataḥ so'kathayat pratiṣṭhasva tvāṁ dūrasthabhinnadeśīyānāṁ samīpaṁ preṣayiṣye|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


kintu tvaṁ nijaṁ bhrātaraṁ kuto dūṣayasi? tathā tvaṁ nijaṁ bhrātaraṁ kutastucchaṁ jānāsi? khrīṣṭasya vicārasiṁhāsanasya sammukhe sarvvairasmābhirupasthātavyaṁ;


tarhi yo janaḥ sādhāraṇaṁ dravyaṁ bhuṅkte sa viśeṣadravyabhoktāraṁ nāvajānīyāt tathā viśeṣadravyabhoktāpi sādhāraṇadravyabhoktāraṁ doṣiṇaṁ na kuryyāt, yasmād īśvarastam agṛhlāt|


aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्