Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 18:20 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

20 paradārān mā gaccha, naraṁ mā jahi, mā coraya, mithyāsākṣyaṁ mā dehi, mātaraṁ pitarañca saṁmanyasva, etā yā ājñāḥ santi tāstvaṁ jānāsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

20 परदारान् मा गच्छ, नरं मा जहि, मा चोरय, मिथ्यासाक्ष्यं मा देहि, मातरं पितरञ्च संमन्यस्व, एता या आज्ञाः सन्ति तास्त्वं जानासि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

20 পৰদাৰান্ মা গচ্ছ, নৰং মা জহি, মা চোৰয, মিথ্যাসাক্ষ্যং মা দেহি, মাতৰং পিতৰঞ্চ সংমন্যস্ৱ, এতা যা আজ্ঞাঃ সন্তি তাস্ত্ৱং জানাসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

20 পরদারান্ মা গচ্ছ, নরং মা জহি, মা চোরয, মিথ্যাসাক্ষ্যং মা দেহি, মাতরং পিতরঞ্চ সংমন্যস্ৱ, এতা যা আজ্ঞাঃ সন্তি তাস্ত্ৱং জানাসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

20 ပရဒါရာန် မာ ဂစ္ဆ, နရံ မာ ဇဟိ, မာ စောရယ, မိထျာသာက္ၐျံ မာ ဒေဟိ, မာတရံ ပိတရဉ္စ သံမနျသွ, ဧတာ ယာ အာဇ္ဉား သန္တိ တာသ္တွံ ဇာနာသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

20 paradArAn mA gaccha, naraM mA jahi, mA cOraya, mithyAsAkSyaM mA dEhi, mAtaraM pitaranjca saMmanyasva, EtA yA AjnjAH santi tAstvaM jAnAsi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 18:20
15 अन्तरसन्दर्भाः  

yīśuruvāca, māṁ kutaḥ paramaṁ vadasi? īśvaraṁ vinā kopi paramo na bhavati|


tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|


vastutaḥ paradārān mā gaccha, narahatyāṁ mā kārṣīḥ, cairyyaṁ mā kārṣīḥ, mithyāsākṣyaṁ mā dehi, lobhaṁ mā kārṣīḥ, etāḥ sarvvā ājñā etābhyo bhinnā yā kācid ājñāsti sāpi svasamīpavāsini svavat prema kurvvityanena vacanena veditā|


ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|


tvaṁ nijapitaraṁ mātarañca sammanyasveti yo vidhiḥ sa pratijñāyuktaḥ prathamo vidhiḥ


he bālāḥ, yūyaṁ sarvvaviṣaye pitrorājñāgrāhiṇo bhavata yatastadeva prabhoḥ santoṣajanakaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्