Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 aparaṁ svadāse halaṁ vāhayitvā vā paśūn cārayitvā kṣetrād āgate sati taṁ vadati, ehi bhoktumupaviśa, yuṣmākam etādṛśaḥ kosti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 अपरं स्वदासे हलं वाहयित्वा वा पशून् चारयित्वा क्षेत्राद् आगते सति तं वदति, एहि भोक्तुमुपविश, युष्माकम् एतादृशः कोस्ति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 অপৰং স্ৱদাসে হলং ৱাহযিৎৱা ৱা পশূন্ চাৰযিৎৱা ক্ষেত্ৰাদ্ আগতে সতি তং ৱদতি, এহি ভোক্তুমুপৱিশ, যুষ্মাকম্ এতাদৃশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 অপরং স্ৱদাসে হলং ৱাহযিৎৱা ৱা পশূন্ চারযিৎৱা ক্ষেত্রাদ্ আগতে সতি তং ৱদতি, এহি ভোক্তুমুপৱিশ, যুষ্মাকম্ এতাদৃশঃ কোস্তি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 အပရံ သွဒါသေ ဟလံ ဝါဟယိတွာ ဝါ ပၑူန် စာရယိတွာ က္ၐေတြာဒ် အာဂတေ သတိ တံ ဝဒတိ, ဧဟိ ဘောက္တုမုပဝိၑ, ယုၐ္မာကမ် ဧတာဒၖၑး ကောသ္တိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:7
6 अन्तरसन्दर्भाः  

tena sa pratyuvāca, viśrāmavāre yadi kasyacid avi rgartte patati, tarhi yastaṁ ghṛtvā na tolayati, etādṛśo manujo yuṣmākaṁ madhye ka āste?


tadā pabhuḥ pratyuvāca re kapaṭino yuṣmākam ekaiko jano viśrāmavāre svīyaṁ svīyaṁ vṛṣabhaṁ gardabhaṁ vā bandhanānmocayitvā jalaṁ pāyayituṁ kiṁ na nayati?


tānuvāca ca yuṣmākaṁ kasyacid garddabho vṛṣabho vā ced gartte patati tarhi viśrāmavāre tatkṣaṇaṁ sa kiṁ taṁ notthāpayiṣyati?


nohasya vidyamānakāle yathābhavat manuṣyasūnoḥ kālepi tathā bhaviṣyati|


prabhuruvāca, yadi yuṣmākaṁ sarṣapaikapramāṇo viśvāsosti tarhi tvaṁ samūlamutpāṭito bhūtvā samudre ropito bhava kathāyām etasyām etaduḍumbarāya kathitāyāṁ sa yuṣmākamājñāvaho bhaviṣyati|


varañca pūrvvaṁ mama khādyamāsādya yāvad bhuñje pivāmi ca tāvad baddhakaṭiḥ paricara paścāt tvamapi bhokṣyase pāsyasi ca kathāmīdṛśīṁ kiṁ na vakṣyati?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्