Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 17:5 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

5 tadā preritāḥ prabhum avadan asmākaṁ viśvāsaṁ varddhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

5 तदा प्रेरिताः प्रभुम् अवदन् अस्माकं विश्वासं वर्द्धय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

5 তদা প্ৰেৰিতাঃ প্ৰভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱৰ্দ্ধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

5 তদা প্রেরিতাঃ প্রভুম্ অৱদন্ অস্মাকং ৱিশ্ৱাসং ৱর্দ্ধয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

5 တဒါ ပြေရိတား ပြဘုမ် အဝဒန် အသ္မာကံ ဝိၑွာသံ ဝရ္ဒ္ဓယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

5 tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 17:5
9 अन्तरसन्दर्भाः  

atha preṣitā yīśoḥ sannidhau militā yad yac cakruḥ śikṣayāmāsuśca tatsarvvavārttāstasmai kathitavantaḥ|


tatastatkṣaṇaṁ tadbālakasya pitā proccai rūvan sāśrunetraḥ provāca, prabho pratyemi mamāpratyayaṁ pratikuru|


prabhustāṁ vilokya sānukampaḥ kathayāmāsa, mā rodīḥ| sa samīpamitvā khaṭvāṁ pasparśa tasmād vāhakāḥ sthagitāstamyuḥ;


sa svaśiṣyāṇāṁ dvau janāvāhūya yīśuṁ prati vakṣyamāṇaṁ vākyaṁ vaktuṁ preṣayāmāsa, yasyāgamanam apekṣya tiṣṭhāmo vayaṁ kiṁ sa eva janastvaṁ? kiṁ vayamanyamapekṣya sthāsyāmaḥ?


mama śaktidāyakena khrīṣṭena sarvvameva mayā śakyaṁ bhavati|


he bhrātaraḥ, yuṣmākaṁ kṛte sarvvadā yathāyogyam īśvarasya dhanyavādo 'smābhiḥ karttavyaḥ, yato heto ryuṣmākaṁ viśvāsa uttarottaraṁ varddhate parasparam ekaikasya prema ca bahuphalaṁ bhavati|


yaścāsmākaṁ viśvāsasyāgresaraḥ siddhikarttā cāsti taṁ yīśuṁ vīkṣāmahai yataḥ sa svasammukhasthitānandasya prāptyartham apamānaṁ tucchīkṛtya kruśasya yātanāṁ soḍhavān īśvarīyasiṁhāsanasya dakṣiṇapārśve samupaviṣṭavāṁśca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्