Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 ato vadāmi yūyamapyayathārthena dhanena mitrāṇi labhadhvaṁ tato yuṣmāsu padabhraṣṭeṣvapi tāni cirakālam āśrayaṁ dāsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतो वदामि यूयमप्ययथार्थेन धनेन मित्राणि लभध्वं ततो युष्मासु पदभ्रष्टेष्वपि तानि चिरकालम् आश्रयं दास्यन्ति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতো ৱদামি যূযমপ্যযথাৰ্থেন ধনেন মিত্ৰাণি লভধ্ৱং ততো যুষ্মাসু পদভ্ৰষ্টেষ্ৱপি তানি চিৰকালম্ আশ্ৰযং দাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতো ৱদামি যূযমপ্যযথার্থেন ধনেন মিত্রাণি লভধ্ৱং ততো যুষ্মাসু পদভ্রষ্টেষ্ৱপি তানি চিরকালম্ আশ্রযং দাস্যন্তি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတော ဝဒါမိ ယူယမပျယထာရ္ထေန ဓနေန မိတြာဏိ လဘဓွံ တတော ယုၐ္မာသု ပဒဘြၐ္ဋေၐွပိ တာနိ စိရကာလမ် အာၑြယံ ဒါသျန္တိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 atO vadAmi yUyamapyayathArthEna dhanEna mitrANi labhadhvaM tatO yuSmAsu padabhraSTESvapi tAni cirakAlam AzrayaM dAsyanti|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:9
28 अन्तरसन्दर्भाः  

tato yīśuravadat, yadi siddho bhavituṁ vāñchasi, tarhi gatvā nijasarvvasvaṁ vikrīya daridrebhyo vitara, tataḥ svarge vittaṁ lapsyase; āgaccha, matpaścādvarttī ca bhava|


aparaṁ yatra sthāne kīṭāḥ kalaṅkāśca kṣayaṁ nayanti, caurāśca sandhiṁ karttayitvā corayituṁ śaknuvanti, tādṛśyāṁ medinyāṁ svārthaṁ dhanaṁ mā saṁcinuta|


kopi manujo dvau prabhū sevituṁ na śaknoti, yasmād ekaṁ saṁmanya tadanyaṁ na sammanyate, yadvā ekatra mano nidhāya tadanyam avamanyate; tathā yūyamapīśvaraṁ lakṣmīñcetyubhe sevituṁ na śaknutha|


tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|


ataeva yuṣmākaṁ yā yā sampattirasti tāṁ tāṁ vikrīya vitarata, yat sthānaṁ caurā nāgacchanti, kīṭāśca na kṣāyayanti tādṛśe svarge nijārtham ajare sampuṭake 'kṣayaṁ dhanaṁ sañcinuta ca;


tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|


ataeva ayathārthena dhanena yadi yūyamaviśvāsyā jātāstarhi satyaṁ dhanaṁ yuṣmākaṁ kareṣu kaḥ samarpayiṣyati?


kopi dāsa ubhau prabhū sevituṁ na śaknoti, yata ekasmin prīyamāṇo'nyasminnaprīyate yadvā ekaṁ janaṁ samādṛtya tadanyaṁ tucchīkaroti tadvad yūyamapi dhaneśvarau sevituṁ na śaknutha|


ataeva mayi gṛhakāryyādhīśapadāt cyute sati yathā lokā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyate|


he karṇīliya tvadīyā prārthanā īśvarasya karṇagocarībhūtā tava dānādi ca sākṣisvarūpaṁ bhūtvā tasya dṛṣṭigocaramabhavat|


kintu sa taṁ dṛṣṭvā bhīto'kathayat, he prabho kiṁ? tadā tamavadat tava prārthanā dānādi ca sākṣisvarūpaṁ bhūtveśvarasya gocaramabhavat|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्