Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:7 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

7 paścādanyamekaṁ papraccha, tvatto me prabhuṇā kati prāpyam? tataḥ sovādīd ekaśatāḍhakagodhūmāḥ; tadā sa kathayāmāsa, tava patramānīya aśītiṁ likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

7 पश्चादन्यमेकं पप्रच्छ, त्वत्तो मे प्रभुणा कति प्राप्यम्? ततः सोवादीद् एकशताढकगोधूमाः; तदा स कथयामास, तव पत्रमानीय अशीतिं लिख।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

7 পশ্চাদন্যমেকং পপ্ৰচ্ছ, ৎৱত্তো মে প্ৰভুণা কতি প্ৰাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্ৰমানীয অশীতিং লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

7 পশ্চাদন্যমেকং পপ্রচ্ছ, ৎৱত্তো মে প্রভুণা কতি প্রাপ্যম্? ততঃ সোৱাদীদ্ একশতাঢকগোধূমাঃ; তদা স কথযামাস, তৱ পত্রমানীয অশীতিং লিখ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

7 ပၑ္စာဒနျမေကံ ပပြစ္ဆ, တွတ္တော မေ ပြဘုဏာ ကတိ ပြာပျမ်? တတး သောဝါဒီဒ် ဧကၑတာဎကဂေါဓူမား; တဒါ သ ကထယာမာသ, တဝ ပတြမာနီယ အၑီတိံ လိခ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

7 pazcAdanyamEkaM papraccha, tvattO mE prabhuNA kati prApyam? tataH sOvAdId EkazatAPhakagOdhUmAH; tadA sa kathayAmAsa, tava patramAnIya azItiM likha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:7
7 अन्तरसन्दर्भाः  

kintu tasmin dāse bahi ryāte, tasya śataṁ mudrācaturthāṁśān yo dhārayati, taṁ sahadāsaṁ dṛṣdvā tasya kaṇṭhaṁ niṣpīḍya gaditavān, mama yat prāpyaṁ tat pariśodhaya|


tataḥ sa uvāca, ekaśatāḍhakatailāni; tadā gṛhakāryyādhīśaḥ provāca, tava patramānīya śīghramupaviśya tatra pañcāśataṁ likha|


tenaiva prabhustamayathārthakṛtam adhīśaṁ tadbuddhinaipuṇyāt praśaśaṁsa; itthaṁ dīptirūpasantānebhya etatsaṁsārasya santānā varttamānakāle'dhikabuddhimanto bhavanti|


mandire sthitvā prārthanopavāsairdivāniśam īśvaram asevata sāpi strī tasmin samaye mandiramāgatya


tataḥ sa tṛtīyavāram anyaṁ prāhiṇot te tamapi kṣatāṅgaṁ kṛtvā bahi rnicikṣipuḥ|


atha lokānāṁ sākṣāt sa imāṁ dṛṣṭāntakathāṁ vaktumārebhe, kaścid drākṣākṣetraṁ kṛtvā tat kṣetraṁ kṛṣīvalānāṁ hasteṣu samarpya bahukālārthaṁ dūradeśaṁ jagāma|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्