Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tadā sa gṛhakāryyādhīśo manasā cintayāmāsa, prabhu ryadi māṁ gṛhakāryyādhīśapadād bhraṁśayati tarhi kiṁ kariṣye'haṁ? mṛdaṁ khanituṁ mama śakti rnāsti bhikṣituñca lajjiṣye'haṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा स गृहकार्य्याधीशो मनसा चिन्तयामास, प्रभु र्यदि मां गृहकार्य्याधीशपदाद् भ्रंशयति तर्हि किं करिष्येऽहं? मृदं खनितुं मम शक्ति र्नास्ति भिक्षितुञ्च लज्जिष्येऽहं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা স গৃহকাৰ্য্যাধীশো মনসা চিন্তযামাস, প্ৰভু ৰ্যদি মাং গৃহকাৰ্য্যাধীশপদাদ্ ভ্ৰংশযতি তৰ্হি কিং কৰিষ্যেঽহং? মৃদং খনিতুং মম শক্তি ৰ্নাস্তি ভিক্ষিতুঞ্চ লজ্জিষ্যেঽহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা স গৃহকার্য্যাধীশো মনসা চিন্তযামাস, প্রভু র্যদি মাং গৃহকার্য্যাধীশপদাদ্ ভ্রংশযতি তর্হি কিং করিষ্যেঽহং? মৃদং খনিতুং মম শক্তি র্নাস্তি ভিক্ষিতুঞ্চ লজ্জিষ্যেঽহং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ သ ဂၖဟကာရျျာဓီၑော မနသာ စိန္တယာမာသ, ပြဘု ရျဒိ မာံ ဂၖဟကာရျျာဓီၑပဒါဒ် ဘြံၑယတိ တရှိ ကိံ ကရိၐျေ'ဟံ? မၖဒံ ခနိတုံ မမ ၑက္တိ ရ္နာသ္တိ ဘိက္ၐိတုဉ္စ လဇ္ဇိၐျေ'ဟံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA sa gRhakAryyAdhIzO manasA cintayAmAsa, prabhu ryadi mAM gRhakAryyAdhIzapadAd bhraMzayati tarhi kiM kariSyE'haM? mRdaM khanituM mama zakti rnAsti bhikSitunjca lajjiSyE'haM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:3
26 अन्तरसन्दर्भाः  

tadanantaraṁ sandhyāyāṁ satyāṁ saeva drākṣākṣetrapatiradhyakṣaṁ gadivān, kṛṣakān āhūya śeṣajanamārabhya prathamaṁ yāvat tebhyo bhṛtiṁ dehi|


atha te yirīhonagaraṁ prāptāstasmāt śiṣyai rlokaiśca saha yīśo rgamanakāle ṭīmayasya putro barṭīmayanāmā andhastanmārgapārśve bhikṣārtham upaviṣṭaḥ|


tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?


tasya prabhustam āhūya jagāda, tvayi yāmimāṁ kathāṁ śṛṇomi sā kīdṛśī? tvaṁ gṛhakāryyādhīśakarmmaṇo gaṇanāṁ darśaya gṛhakāryyādhīśapade tvaṁ na sthāsyasi|


sarvvāṅge kṣatayukta iliyāsaranāmā kaścid daridrastasya dhanavato bhojanapātrāt patitam ucchiṣṭaṁ bhoktuṁ vāñchan tasya dvāre patitvātiṣṭhat;


kiyatkālātparaṁ sa daridraḥ prāṇān jahau; tataḥ svargīyadūtāstaṁ nītvā ibrāhīmaḥ kroḍa upaveśayāmāsuḥ|


ataeva mayi gṛhakāryyādhīśapadāt cyute sati yathā lokā mahyam āśrayaṁ dāsyanti tadarthaṁ yatkarmma mayā karaṇīyaṁ tan nirṇīyate|


tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye


aparañca samīpavāsino lokā ye ca taṁ pūrvvamandham apaśyan te bakttum ārabhanta yondhaloko vartmanyupaviśyābhikṣata sa evāyaṁ janaḥ kiṁ na bhavati?


tasminneva samaye mandirapraveśakānāṁ samīpe bhikṣāraṇārthaṁ yaṁ janmakhañjamānuṣaṁ lokā mandirasya sundaranāmni dvāre pratidinam asthāpayan taṁ vahantastadvāraṁ ānayan|


tadā kampamāno vismayāpannaśca sovadat he prabho mayā kiṁ karttavyaṁ? bhavata icchā kā? tataḥ prabhurājñāpayad utthāya nagaraṁ gaccha tatra tvayā yat karttavyaṁ tad vadiṣyate|


yuṣmanmadhye 'vihitācāriṇaḥ ke'pi janā vidyante te ca kāryyam akurvvanta ālasyam ācarantītyasmābhiḥ śrūyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्