Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 varaṁ nabhasaḥ pṛthivyāśca lopo bhaviṣyati tathāpi vyavasthāyā ekabindorapi lopo na bhaviṣyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 वरं नभसः पृथिव्याश्च लोपो भविष्यति तथापि व्यवस्थाया एकबिन्दोरपि लोपो न भविष्यति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ৱৰং নভসঃ পৃথিৱ্যাশ্চ লোপো ভৱিষ্যতি তথাপি ৱ্যৱস্থাযা একবিন্দোৰপি লোপো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ৱরং নভসঃ পৃথিৱ্যাশ্চ লোপো ভৱিষ্যতি তথাপি ৱ্যৱস্থাযা একবিন্দোরপি লোপো ন ভৱিষ্যতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဝရံ နဘသး ပၖထိဝျာၑ္စ လောပေါ ဘဝိၐျတိ တထာပိ ဝျဝသ္ထာယာ ဧကဗိန္ဒောရပိ လောပေါ န ဘဝိၐျတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 varaM nabhasaH pRthivyAzca lOpO bhaviSyati tathApi vyavasthAyA EkabindOrapi lOpO na bhaviSyati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:17
11 अन्तरसन्दर्भाः  

aparaṁ yuṣmān ahaṁ tathyaṁ vadāmi yāvat vyomamedinyo rdhvaṁso na bhaviṣyati, tāvat sarvvasmin saphale na jāte vyavasthāyā ekā mātrā bindurekopi vā na lopsyate|


nabhobhuvorlopo bhaviṣyati mama vāk tu kadāpi luptā na bhaviṣyati|


tarhi viśvāsena vayaṁ kiṁ vyavasthāṁ lumpāma? itthaṁ na bhavatu vayaṁ vyavasthāṁ saṁsthāpayāma eva|


kintu vākyaṁ pareśasyānantakālaṁ vitiṣṭhate| tadeva ca vākyaṁ susaṁvādena yuṣmākam antike prakāśitaṁ|


kintu kṣapāyāṁ caura iva prabho rdinam āgamiṣyati tasmin mahāśabdena gaganamaṇḍalaṁ lopsyate mūlavastūni ca tāpena galiṣyante pṛthivī tanmadhyasthitāni karmmāṇi ca dhakṣyante|


tataḥ śuklam ekaṁ mahāsiṁhāsanaṁ mayā dṛṣṭaṁ tadupaviṣṭo 'pi dṛṣṭastasya vadanāntikād bhūnabhomaṇḍale palāyetāṁ punastābhyāṁ sthānaṁ na labdhaṁ|


anantaraṁ navīnam ākāśamaṇḍalaṁ navīnā pṛthivī ca mayā dṛṣṭe yataḥ prathamam ākāśamaṇḍalaṁ prathamā pṛthivī ca lopaṁ gate samudro 'pi tataḥ paraṁ na vidyate|


teṣāṁ netrebhyaścāśrūṇi sarvvāṇīśvareṇa pramārkṣyante mṛtyurapi puna rna bhaviṣyati śokavilāpakleśā api puna rna bhaviṣyanti, yataḥ prathamāni sarvvāṇi vyatītini|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्