Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 tataḥ sa uvāca, yūyaṁ manuṣyāṇāṁ nikaṭe svān nirdoṣān darśayatha kintu yuṣmākam antaḥkaraṇānīśvaro jānāti, yat manuṣyāṇām ati praśaṁsyaṁ tad īśvarasya ghṛṇyaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 ततः स उवाच, यूयं मनुष्याणां निकटे स्वान् निर्दोषान् दर्शयथ किन्तु युष्माकम् अन्तःकरणानीश्वरो जानाति, यत् मनुष्याणाम् अति प्रशंस्यं तद् ईश्वरस्य घृण्यं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 ততঃ স উৱাচ, যূযং মনুষ্যাণাং নিকটে স্ৱান্ নিৰ্দোষান্ দৰ্শযথ কিন্তু যুষ্মাকম্ অন্তঃকৰণানীশ্ৱৰো জানাতি, যৎ মনুষ্যাণাম্ অতি প্ৰশংস্যং তদ্ ঈশ্ৱৰস্য ঘৃণ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 ততঃ স উৱাচ, যূযং মনুষ্যাণাং নিকটে স্ৱান্ নির্দোষান্ দর্শযথ কিন্তু যুষ্মাকম্ অন্তঃকরণানীশ্ৱরো জানাতি, যৎ মনুষ্যাণাম্ অতি প্রশংস্যং তদ্ ঈশ্ৱরস্য ঘৃণ্যং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 တတး သ ဥဝါစ, ယူယံ မနုၐျာဏာံ နိကဋေ သွာန် နိရ္ဒောၐာန် ဒရ္ၑယထ ကိန္တု ယုၐ္မာကမ် အန္တးကရဏာနီၑွရော ဇာနာတိ, ယတ် မနုၐျာဏာမ် အတိ ပြၑံသျံ တဒ် ဤၑွရသျ ဃၖဏျံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 tataH sa uvAca, yUyaM manuSyANAM nikaTE svAn nirdOSAn darzayatha kintu yuSmAkam antaHkaraNAnIzvarO jAnAti, yat manuSyANAm ati prazaMsyaM tad Izvarasya ghRNyaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:15
40 अन्तरसन्दर्भाः  

kevalaṁ lokadarśanāya sarvvakarmmāṇi kurvvanti; phalataḥ paṭṭabandhān prasāryya dhārayanti, svavastreṣu ca dīrghagranthīn dhārayanti;


aparam upavāsakāle kapaṭino janā mānuṣān upavāsaṁ jñāpayituṁ sveṣāṁ vadanāni mlānāni kurvvanti, yūyaṁ ta̮iva viṣaṇavadanā mā bhavata; ahaṁ yuṣmān tathyaṁ vadāmi te svakīyaphalam alabhanta|


tvaṁ yadā dadāsi tadā kapaṭino janā yathā manujebhyaḥ praśaṁsāṁ prāptuṁ bhajanabhavane rājamārge ca tūrīṁ vādayanti, tathā mā kuriु, ahaṁ tubhyaṁ yathārthaṁ kathayāmi, te svakāyaṁ phalam alabhanta|


aparaṁ yadā prārthayase, tadā kapaṭina̮iva mā kuru, yasmāt te bhajanabhavane rājamārgasya koṇe tiṣṭhanto lokān darśayantaḥ prārthayituṁ prīyante; ahaṁ yuṣmān tathyaṁ vadāmi, te svakīyaphalaṁ prāpnuvan|


kintu sa janaḥ svaṁ nirddoṣaṁ jñāpayituṁ yīśuṁ papraccha, mama samīpavāsī kaḥ? tato yīśuḥ pratyuvāca,


tadā prabhustaṁ provāca yūyaṁ phirūśilokāḥ pānapātrāṇāṁ bhojanapātrāṇāñca bahiḥ pariṣkurutha kintu yuṣmākamanta rdaurātmyai rduṣkriyābhiśca paripūrṇaṁ tiṣṭhati|


tato'sau phirūśyekapārśve tiṣṭhan he īśvara ahamanyalokavat loṭhayitānyāyī pāradārikaśca na bhavāmi asya karasañcāyinastulyaśca na, tasmāttvāṁ dhanyaṁ vadāmi|


yuṣmānahaṁ vadāmi, tayordvayo rmadhye kevalaḥ karasañcāyī puṇyavattvena gaṇito nijagṛhaṁ jagāma, yato yaḥ kaścit svamunnamayati sa nāmayiṣyate kintu yaḥ kaścit svaṁ namayati sa unnamayiṣyate|


tadā sa uvāca, bālyakālāt sarvvā etā ācarāmi|


ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|


ataeva taṁ prati satarkāḥ santaḥ kathaṁ tadvākyadoṣaṁ dhṛtvā taṁ deśādhipasya sādhuveśadhāriṇaścarān tasya samīpe preṣayāmāsuḥ|


vidhavānāṁ sarvvasvaṁ grasitvā chalena dīrghakālaṁ prārthayante ca teṣu sāvadhānā bhavata, teṣāmugradaṇḍo bhaviṣyati|


sa mānaveṣu kasyacit pramāṇaṁ nāpekṣata yato manujānāṁ madhye yadyadasti tattat sojānāt|


paścāt sa tṛtīyavāraṁ pṛṣṭavān, he yūnasaḥ putra śimon tvaṁ kiṁ mayi prīyase? etadvākyaṁ tṛtīyavāraṁ pṛṣṭavān tasmāt pitaro duḥkhito bhūtvā'kathayat he prabho bhavataḥ kimapyagocaraṁ nāsti tvayyahaṁ prīye tad bhavān jānāti; tato yīśuravadat tarhi mama meṣagaṇaṁ pālaya|


tadanantaraṁ kukarmmaṇā labdhaṁ yanmūlyaṁ tena kṣetramekaṁ krītam aparaṁ tasmin adhomukhe bhṛmau patite sati tasyodarasya vidīrṇatvāt sarvvā nāḍyo niragacchan|


he sarvvāntaryyāmin parameśvara, yihūdāḥ sevanapreritatvapadacyutaḥ


antaryyāmīśvaro yathāsmabhyaṁ tathā bhinnadeśīyebhyaḥ pavitramātmānaṁ pradāya viśvāsena teṣām antaḥkaraṇāni pavitrāṇi kṛtvā


ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|


aparam īśvarābhimatarūpeṇa pavitralokānāṁ kṛte nivedayati ya ātmā tasyābhiprāyo'ntaryyāminā jñāyate|


ata upayuktasamayāt pūrvvam arthataḥ prabhorāgamanāt pūrvvaṁ yuṣmābhi rvicāro na kriyatāṁ| prabhurāgatya timireṇa pracchannāni sarvvāṇi dīpayiṣyati manasāṁ mantraṇāśca prakāśayiṣyati tasmin samaya īśvarād ekaikasya praśaṁsā bhaviṣyati|


kintvīśvarasya sākṣād bahumūlyakṣamāśāntibhāvākṣayaratnena yukto gupta āntarikamānava eva|


he yuvānaḥ, yūyamapi prācīnalokānāṁ vaśyā bhavata sarvve ca sarvveṣāṁ vaśībhūya namratābharaṇena bhūṣitā bhavata, yataḥ,ātmābhimānilokānāṁ vipakṣo bhavatīśvaraḥ| kintu tenaiva namrebhyaḥ prasādād dīyate varaḥ|


tasyāḥ santānāṁśca mṛtyunā haniṣyāmi| tenāham antaḥkaraṇānāṁ manasāñcānusandhānakārī yuṣmākamekaikasmai ca svakriyāṇāṁ phalaṁ mayā dātavyamiti sarvvāḥ samitayo jñāsyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्