Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 16:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 tadaitāḥ sarvvāḥ kathāḥ śrutvā lobhiphirūśinastamupajahasuḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 तदैताः सर्व्वाः कथाः श्रुत्वा लोभिफिरूशिनस्तमुपजहसुः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 তদৈতাঃ সৰ্ৱ্ৱাঃ কথাঃ শ্ৰুৎৱা লোভিফিৰূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 তদৈতাঃ সর্ৱ্ৱাঃ কথাঃ শ্রুৎৱা লোভিফিরূশিনস্তমুপজহসুঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 တဒဲတား သရွွား ကထား ၑြုတွာ လောဘိဖိရူၑိနသ္တမုပဇဟသုး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 tadaitAH sarvvAH kathAH zrutvA lObhiphirUzinastamupajahasuH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 16:14
18 अन्तरसन्दर्भाः  

hanta kapaṭina upādhyāyāḥ phirūśinaśca, yūyaṁ manujānāṁ samakṣaṁ svargadvāraṁ rundha, yūyaṁ svayaṁ tena na praviśatha, pravivikṣūnapi vārayatha| vata kapaṭina upādhyāyāḥ phirūśinaśca yūyaṁ chalād dīrghaṁ prārthya vidhavānāṁ sarvvasvaṁ grasatha, yuṣmākaṁ ghorataradaṇḍo bhaviṣyati|


panthānaṁ tyaja, kanyeyaṁ nāmriyata nidritāste; kathāmetāṁ śrutvā te tamupajahasuḥ|


anantaraṁ sa lokānavadat lobhe sāvadhānāḥ satarkāśca tiṣṭhata, yato bahusampattiprāptyā manuṣyasyāyu rna bhavati|


vidhavānāṁ sarvvasvaṁ grasitvā chalena dīrghakālaṁ prārthayante ca teṣu sāvadhānā bhavata, teṣāmugradaṇḍo bhaviṣyati|


tatra lokasaṁghastiṣṭhan dadarśa; te teṣāṁ śāsakāśca tamupahasya jagaduḥ, eṣa itarān rakṣitavān yadīśvareṇābhirucito 'bhiṣiktastrātā bhavati tarhi svamadhunā rakṣatu|


kintu sā niścitaṁ mṛteti jñātvā te tamupajahasuḥ|


yatastātkālikā lokā ātmapremiṇo 'rthapremiṇa ātmaślāghino 'bhimānino nindakāḥ pitroranājñāgrāhiṇaḥ kṛtaghnā apavitrāḥ


apare tiraskāraiḥ kaśābhi rbandhanaiḥ kārayā ca parīkṣitāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्