Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 15:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 tataḥ sa pitaraṁ pratyuvāca, paśya tava kāñcidapyājñāṁ na vilaṁghya bahūn vatsarān ahaṁ tvāṁ seve tathāpi mitraiḥ sārddham utsavaṁ karttuṁ kadāpi chāgamekamapi mahyaṁ nādadāḥ;

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 ततः स पितरं प्रत्युवाच, पश्य तव काञ्चिदप्याज्ञां न विलंघ्य बहून् वत्सरान् अहं त्वां सेवे तथापि मित्रैः सार्द्धम् उत्सवं कर्त्तुं कदापि छागमेकमपि मह्यं नाददाः;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 ততঃ স পিতৰং প্ৰত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসৰান্ অহং ৎৱাং সেৱে তথাপি মিত্ৰৈঃ সাৰ্দ্ধম্ উৎসৱং কৰ্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 ততঃ স পিতরং প্রত্যুৱাচ, পশ্য তৱ কাঞ্চিদপ্যাজ্ঞাং ন ৱিলংঘ্য বহূন্ ৱৎসরান্ অহং ৎৱাং সেৱে তথাপি মিত্রৈঃ সার্দ্ধম্ উৎসৱং কর্ত্তুং কদাপি ছাগমেকমপি মহ্যং নাদদাঃ;

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 တတး သ ပိတရံ ပြတျုဝါစ, ပၑျ တဝ ကာဉ္စိဒပျာဇ္ဉာံ န ဝိလံဃျ ဗဟူန် ဝတ္သရာန် အဟံ တွာံ သေဝေ တထာပိ မိတြဲး သာရ္ဒ္ဓမ် ဥတ္သဝံ ကရ္တ္တုံ ကဒါပိ ဆာဂမေကမပိ မဟျံ နာဒဒါး;

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 tataH sa pitaraM pratyuvAca, pazya tava kAnjcidapyAjnjAM na vilaMghya bahUn vatsarAn ahaM tvAM sEvE tathApi mitraiH sArddham utsavaM karttuM kadApi chAgamEkamapi mahyaM nAdadAH;

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 15:29
23 अन्तरसन्दर्भाः  

vayaṁ kṛtsnaṁ dinaṁ tāpakleśau soḍhavantaḥ, kintu paścātāyā se janā daṇḍadvayamātraṁ pariśrāntavantaste'smābhiḥ samānāṁśāḥ kṛtāḥ|


tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|


kintu tava yaḥ putro veśyāgamanādibhistava sampattim apavyayitavān tasminnāgatamātre tasyaiva nimittaṁ puṣṭaṁ govatsaṁ māritavān|


tadvadahaṁ yuṣmān vadāmi, yeṣāṁ manaḥparāvarttanasya prayojanaṁ nāsti, tādṛśaikonaśatadhārmmikakāraṇād ya ānandastasmād ekasya manaḥparivarttinaḥ pāpinaḥ kāraṇāt svarge 'dhikānando jāyate|


itthaṁ nirūpiteṣu sarvvakarmmasu kṛteṣu satmu yūyamapīdaṁ vākyaṁ vadatha, vayam anupakāriṇo dāsā asmābhiryadyatkarttavyaṁ tanmātrameva kṛtaṁ|


ye svān dhārmmikān jñātvā parān tucchīkurvvanti etādṛgbhyaḥ, kiyadbhya imaṁ dṛṣṭāntaṁ kathayāmāsa|


tvaṁ kṛpaṇo yannāsthāpayastadapi gṛhlāsi, yannāvapastadeva ca chinatsi tatohaṁ tvatto bhītaḥ|


yatasta īśvaradattaṁ puṇyam avijñāya svakṛtapuṇyaṁ sthāpayitum ceṣṭamānā īśvaradattasya puṇyasya nighnatvaṁ na svīkurvvanti|


ataeva vyavasthānurūpaiḥ karmmabhiḥ kaścidapi prāṇīśvarasya sākṣāt sapuṇyīkṛto bhavituṁ na śakṣyati yato vyavasthayā pāpajñānamātraṁ jāyate|


tarhi kutrātmaślāghā? sā dūrīkṛtā; kayā vyavasthayā? kiṁ kriyārūpavyavasthayā? itthaṁ nahi kintu tat kevalaviśvāsarūpayā vyavasthayaiva bhavati|


aparaṁ pūrvvaṁ vyavasthāyām avidyamānāyām aham ajīvaṁ tataḥ param ājñāyām upasthitāyām pāpam ajīvat tadāham amriye|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|


ahaṁ dhanī samṛddhaścāsmi mama kasyāpyabhāvo na bhavatīti tvaṁ vadasi kintu tvameva duḥkhārtto durgato daridro 'ndho nagnaścāsi tat tvayā nāvagamyate|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्