Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 tada bhūmyartham ālavālarāśyarthamapi bhadraṁ na bhavati; lokāstad bahiḥ kṣipanti|yasya śrotuṁ śrotre staḥ sa śṛṇotu|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 तद भूम्यर्थम् आलवालराश्यर्थमपि भद्रं न भवति; लोकास्तद् बहिः क्षिपन्ति।यस्य श्रोतुं श्रोत्रे स्तः स शृणोतु।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 তদ ভূম্যৰ্থম্ আলৱালৰাশ্যৰ্থমপি ভদ্ৰং ন ভৱতি; লোকাস্তদ্ বহিঃ ক্ষিপন্তি| যস্য শ্ৰোতুং শ্ৰোত্ৰে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 তদ ভূম্যর্থম্ আলৱালরাশ্যর্থমপি ভদ্রং ন ভৱতি; লোকাস্তদ্ বহিঃ ক্ষিপন্তি| যস্য শ্রোতুং শ্রোত্রে স্তঃ স শৃণোতু|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 တဒ ဘူမျရ္ထမ် အာလဝါလရာၑျရ္ထမပိ ဘဒြံ န ဘဝတိ; လောကာသ္တဒ် ဗဟိး က္ၐိပန္တိ၊ ယသျ ၑြောတုံ ၑြောတြေ သ္တး သ ၑၖဏောတု၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 tada bhUmyartham AlavAlarAzyarthamapi bhadraM na bhavati; lOkAstad bahiH kSipanti|yasya zrOtuM zrOtrE staH sa zRNOtu|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:35
11 अन्तरसन्दर्भाः  

tato bhṛtyaḥ pratyuvāca, he prabho punarvarṣamekaṁ sthātum ādiśa; etasya mūlasya caturdikṣu khanitvāham ālavālaṁ sthāpayāmi|


tadanyāni katipayabījāni ca bhūmyāmuttamāyāṁ petustatastānyaṅkurayitvā śataguṇāni phalāni pheluḥ| sa imā kathāṁ kathayitvā proccaiḥ provāca, yasya śrotuṁ śrotre staḥ sa śṛṇotu|


katheyaṁ yuṣmākaṁ karṇeṣu praviśatu, manuṣyaputro manuṣyāṇāṁ kareṣu samarpayiṣyate|


yaḥ kaścin mayi na tiṣṭhati sa śuṣkaśākheva bahi rnikṣipyate lokāśca tā āhṛtya vahnau nikṣipya dāhayanti|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jayati sa dvitīyamṛtyunā na hiṁsiṣyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā ahaṁ guptamānnāṁ bhoktuṁ dāsyāmi śubhraprastaramapi tasmai dāsyāmi tatra prastare nūtanaṁ nāma likhitaṁ tacca grahītāraṁ vinā nānyena kenāpyavagamyate|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu|


yasya śrotraṁ vidyate sa samitīḥ pratyucyamānām ātmanaḥ kathāṁ śṛṇotu| yo jano jayati tasmā aham īśvarasyārāmasthajīvanataroḥ phalaṁ bhoktuṁ dāsyāmi|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्