Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:29 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

29 noced bhittiṁ kṛtvā śeṣe yadi samāpayituṁ na śakṣyati,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

29 नोचेद् भित्तिं कृत्वा शेषे यदि समापयितुं न शक्ष्यति,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

29 নোচেদ্ ভিত্তিং কৃৎৱা শেষে যদি সমাপযিতুং ন শক্ষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

29 নোচেদ্ ভিত্তিং কৃৎৱা শেষে যদি সমাপযিতুং ন শক্ষ্যতি,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

29 နောစေဒ် ဘိတ္တိံ ကၖတွာ ၑေၐေ ယဒိ သမာပယိတုံ န ၑက္ၐျတိ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

29 nOcEd bhittiM kRtvA zESE yadi samApayituM na zakSyati,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:29
4 अन्तरसन्दर्भाः  

he īśvaramandirabhañjaka dinatraye tannirmmātaḥ svaṁ rakṣa, cettvamīśvarasutastarhi kruśādavaroha|


durganirmmāṇe kativyayo bhaviṣyati, tathā tasya samāptikaraṇārthaṁ sampattirasti na vā, prathamamupaviśya etanna gaṇayati, yuṣmākaṁ madhya etādṛśaḥ kosti?


tarhi mānuṣoyaṁ nicetum ārabhata samāpayituṁ nāśaknot, iti vyāhṛtya sarvve tamupahasiṣyanti|


yūyaṁ yat śayatānaśchalāni nivārayituṁ śaknutha tadartham īśvarīyasusajjāṁ paridhaddhvaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्