Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 पश्चात् स दासो गत्वा निजप्रभोः साक्षात् सर्व्ववृत्तान्तं निवेदयामास, ततोसौ गृहपतिः कुपित्वा स्वदासं व्याजहार, त्वं सत्वरं नगरस्य सन्निवेशान् मार्गांश्च गत्वा दरिद्रशुष्ककरखञ्जान्धान् अत्रानय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্ৰভোঃ সাক্ষাৎ সৰ্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহাৰ, ৎৱং সৎৱৰং নগৰস্য সন্নিৱেশান্ মাৰ্গাংশ্চ গৎৱা দৰিদ্ৰশুষ্ককৰখঞ্জান্ধান্ অত্ৰানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 পশ্চাৎ স দাসো গৎৱা নিজপ্রভোঃ সাক্ষাৎ সর্ৱ্ৱৱৃত্তান্তং নিৱেদযামাস, ততোসৌ গৃহপতিঃ কুপিৎৱা স্ৱদাসং ৱ্যাজহার, ৎৱং সৎৱরং নগরস্য সন্নিৱেশান্ মার্গাংশ্চ গৎৱা দরিদ্রশুষ্ককরখঞ্জান্ধান্ অত্রানয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ပၑ္စာတ် သ ဒါသော ဂတွာ နိဇပြဘေား သာက္ၐာတ် သရွွဝၖတ္တာန္တံ နိဝေဒယာမာသ, တတောသော် ဂၖဟပတိး ကုပိတွာ သွဒါသံ ဝျာဇဟာရ, တွံ သတွရံ နဂရသျ သန္နိဝေၑာန် မာရ္ဂာံၑ္စ ဂတွာ ဒရိဒြၑုၐ္ကကရခဉ္ဇာန္ဓာန် အတြာနယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 pazcAt sa dAsO gatvA nijaprabhOH sAkSAt sarvvavRttAntaM nivEdayAmAsa, tatOsau gRhapatiH kupitvA svadAsaM vyAjahAra, tvaM satvaraM nagarasya sannivEzAn mArgAMzca gatvA daridrazuSkakarakhanjjAndhAn atrAnaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:21
38 अन्तरसन्दर्भाः  

he pariśrāntā bhārākrāntāśca lokā yūyaṁ matsannidhim āgacchata, ahaṁ yuṣmān viśramayiṣyāmi|


etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|


tadānīṁ śiṣyā āgatya tasmai kathayāñcakruḥ, etāṁ kathāṁ śrutvā phirūśino vyarajyanta, tat kiṁ bhavatā jñāyate?


tadā tasya sahadāsāstasyaitādṛg ācaraṇaṁ vilokya prabhoḥ samīpaṁ gatvā sarvvaṁ vṛttāntaṁ nivedayāmāsuḥ|


te pratyavadan, asmān na kopi karmamaṇi niyuṁkte| tadānīṁ sa kathitavān, yūyamapi mama drākṣākṣetraṁ yāta, tena yogyāṁ bhṛtiṁ lapsyatha|


kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,


aparaḥ kathayāmāsa, vyūḍhavānahaṁ tasmāt kāraṇād yātuṁ na śaknomi|


tato dāso'vadat, he prabho bhavata ājñānusāreṇākriyata tathāpi sthānamasti|


ahaṁ yuṣmabhyaṁ kathayāmi, pūrvvanimantritānamekopi mamāsya rātribhojyasyāsvādaṁ na prāpsyati|


tannāmnā yirūśālamamārabhya sarvvadeśe manaḥparāvarttanasya pāpamocanasya ca susaṁvādaḥ pracārayitavyaḥ,


anantaraṁ preritāḥ pratyāgatya yāni yāni karmmāṇi cakrustāni yīśave kathayāmāsuḥ tataḥ sa tān baitsaidānāmakanagarasya vijanaṁ sthānaṁ nītvā guptaṁ jagāma|


paścād yīśuḥ kathitavān nayanahīnā nayanāni prāpnuvanti nayanavantaścāndhā bhavantītyabhiprāyeṇa jagadāham āgaccham|


yūyaṁ svanāyakānām ājñāgrāhiṇo vaśyāśca bhavata yato yairupanidhiḥ pratidātavyastādṛśā lokā iva te yuṣmadīyātmanāṁ rakṣaṇārthaṁ jāgrati, ataste yathā sānandāstat kuryyu rna ca sārttasvarā atra yatadhvaṁ yatasteṣām ārttasvaro yuṣmākam iṣṭajanako na bhavet|


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


he mama priyabhrātaraḥ, śṛṇuta, saṁsāre ye daridrāstān īśvaro viśvāsena dhaninaḥ svapremakāribhyaśca pratiśrutasya rājyasyādhikāriṇaḥ karttuṁ kiṁ na varītavān? kintu daridro yuṣmābhiravajñāyate|


tasya vaktrād ekastīkṣaṇaḥ khaṅgo nirgacchati tena khaṅgena sarvvajātīyāstenāghātitavyāḥ sa ca lauhadaṇḍena tān cārayiṣyati sarvvaśaktimata īśvarasya pracaṇḍakoparasotpādakadrākṣākuṇḍe yadyat tiṣṭhati tat sarvvaṁ sa eva padābhyāṁ pinaṣṭi|


ātmā kanyā ca kathayataḥ, tvayāgamyatāṁ| śrotāpi vadatu, āgamyatāmiti| yaśca tṛṣārttaḥ sa āgacchatu yaścecchati sa vinā mūlyaṁ jīvanadāyi jalaṁ gṛhlātu|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्