Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 kintu te sarvva ekaikaṁ chalaṁ kṛtvā kṣamāṁ prārthayāñcakrire| prathamo janaḥ kathayāmāsa, kṣetramekaṁ krītavānahaṁ tadeva draṣṭuṁ mayā gantavyam, ataeva māṁ kṣantuṁ taṁ nivedaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 किन्तु ते सर्व्व एकैकं छलं कृत्वा क्षमां प्रार्थयाञ्चक्रिरे। प्रथमो जनः कथयामास, क्षेत्रमेकं क्रीतवानहं तदेव द्रष्टुं मया गन्तव्यम्, अतएव मां क्षन्तुं तं निवेदय।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 কিন্তু তে সৰ্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্ৰাৰ্থযাঞ্চক্ৰিৰে| প্ৰথমো জনঃ কথযামাস, ক্ষেত্ৰমেকং ক্ৰীতৱানহং তদেৱ দ্ৰষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 কিন্তু তে সর্ৱ্ৱ একৈকং ছলং কৃৎৱা ক্ষমাং প্রার্থযাঞ্চক্রিরে| প্রথমো জনঃ কথযামাস, ক্ষেত্রমেকং ক্রীতৱানহং তদেৱ দ্রষ্টুং মযা গন্তৱ্যম্, অতএৱ মাং ক্ষন্তুং তং নিৱেদয|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 ကိန္တု တေ သရွွ ဧကဲကံ ဆလံ ကၖတွာ က္ၐမာံ ပြာရ္ထယာဉ္စကြိရေ၊ ပြထမော ဇနး ကထယာမာသ, က္ၐေတြမေကံ ကြီတဝါနဟံ တဒေဝ ဒြၐ္ဋုံ မယာ ဂန္တဝျမ်, အတဧဝ မာံ က္ၐန္တုံ တံ နိဝေဒယ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 kintu tE sarvva EkaikaM chalaM kRtvA kSamAM prArthayAnjcakrirE| prathamO janaH kathayAmAsa, kSEtramEkaM krItavAnahaM tadEva draSTuM mayA gantavyam, ataEva mAM kSantuM taM nivEdaya|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:18
24 अन्तरसन्दर्भाः  

tato bhojanasamaye nimantritalokān āhvātuṁ dāsadvārā kathayāmāsa, khadyadravyāṇi sarvvāṇi samāsāditāni santi, yūyamāgacchata|


anyo janaḥ kathayāmāsa, daśavṛṣānahaṁ krītavān tān parīkṣituṁ yāmi tasmādeva māṁ kṣantuṁ taṁ nivedaya|


tadā yīśustamatiśokānvitaṁ dṛṣṭvā jagāda, dhanavatām īśvararājyapraveśaḥ kīdṛg duṣkaraḥ|


ye kathāṁ śrutvā yānti viṣayacintāyāṁ dhanalobhena eेhikasukhe ca majjanta upayuktaphalāni na phalanti ta evoptabījakaṇṭakibhūsvarūpāḥ|


nijādhikāraṁ sa āgacchat kintu prajāstaṁ nāgṛhlan|


tathāpi yūyaṁ paramāyuḥprāptaye mama saṁnidhim na jigamiṣatha|


kintu śarīre mama pragalbhatāyāḥ kāraṇaṁ vidyate, kaścid yadi śarīreṇa pragalbhatāṁ cikīrṣati tarhi tasmād api mama pragalbhatāyā gurutaraṁ kāraṇaṁ vidyate|


yato dīmā aihikasaṁsāram īhamāno māṁ parityajya thiṣalanīkīṁ gatavān tathā krīṣki rgālātiyāṁ gatavān tītaśca dālmātiyāṁ gatavān|


satyamatācca śrotrāṇi nivarttya vipathagāmino bhūtvopākhyāneṣu pravarttiṣyante;


yathā ca kaścit lampaṭo vā ekakṛtva āhārārthaṁ svīyajyeṣṭhādhikāravikretā ya eṣaustadvad adharmmācārī na bhavet tathā sāvadhānā bhavata|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्