Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 14:13 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

13 kintu yadā bhejyaṁ karoṣi tadā daridraśuṣkakarakhañjāndhān nimantraya,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

13 किन्तु यदा भेज्यं करोषि तदा दरिद्रशुष्ककरखञ्जान्धान् निमन्त्रय,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

13 কিন্তু যদা ভেজ্যং কৰোষি তদা দৰিদ্ৰশুষ্ককৰখঞ্জান্ধান্ নিমন্ত্ৰয,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

13 কিন্তু যদা ভেজ্যং করোষি তদা দরিদ্রশুষ্ককরখঞ্জান্ধান্ নিমন্ত্রয,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

13 ကိန္တု ယဒါ ဘေဇျံ ကရောၐိ တဒါ ဒရိဒြၑုၐ္ကကရခဉ္ဇာန္ဓာန် နိမန္တြယ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

13 kintu yadA bhEjyaM karOSi tadA daridrazuSkakarakhanjjAndhAn nimantraya,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 14:13
34 अन्तरसन्दर्भाः  

paścāt jananivaho bahūn khañcāndhamūkaśuṣkakaramānuṣān ādāya yīśoḥ samīpamāgatya taccaraṇāntike sthāpayāmāsuḥ, tataḥ sā tān nirāmayān akarot|


tadā te dāseyā rājamārgaṁ gatvā bhadrān abhadrān vā yāvato janān dadṛśuḥ, tāvataeva saṁgṛhyānayan; tato'bhyāgatamanujai rvivāhagṛham apūryyata|


tata eva yuṣmābhirantaḥkaraṇaṁ (īśvarāya) nivedyatāṁ tasmin kṛte yuṣmākaṁ sarvvāṇi śucitāṁ yāsyanti|


tadā sa nimantrayitāraṁ janamapi jagāda, madhyāhne rātrau vā bhojye kṛte nijabandhugaṇo vā bhrātṛृgaṇo vā jñātigaṇo vā dhanigaṇo vā samīpavāsigaṇo vā etān na nimantraya, tathā kṛte cet te tvāṁ nimantrayiṣyanti, tarhi pariśodho bhaviṣyati|


tata āśiṣaṁ lapsyase, teṣu pariśodhaṁ karttumaśaknuvatsu śmaśānāddhārmmikānāmutthānakāle tvaṁ phalāṁ lapsyase|


paścāt sa dāso gatvā nijaprabhoḥ sākṣāt sarvvavṛttāntaṁ nivedayāmāsa, tatosau gṛhapatiḥ kupitvā svadāsaṁ vyājahāra, tvaṁ satvaraṁ nagarasya sanniveśān mārgāṁśca gatvā daridraśuṣkakarakhañjāndhān atrānaya|


tasmāt pitara utthāya tābhyāṁ sārddham āgacchat, tatra tasmin upasthita uparisthaprakoṣṭhaṁ samānīte ca vidhavāḥ svābhiḥ saha sthitikāle darkkayā kṛtāni yānyuttarīyāṇi paridheyāni ca tāni sarvvāṇi taṁ darśayitvā rudatyaścatasṛṣu dikṣvatiṣṭhan|


ato'dhyakṣeṇāninditenaikasyā yoṣito bhartrā parimitabhogena saṁyatamanasā sabhyenātithisevakena śikṣaṇe nipuṇena


sā yat śiśupoṣaṇenātithisevanena pavitralokānāṁ caraṇaprakṣālanena kliṣṭānām upakāreṇa sarvvavidhasatkarmmācaraṇena ca satkarmmakaraṇāt sukhyātiprāptā bhavet tadapyāvaśyakaṁ|


kintvatithisevakena sallokānurāgiṇā vinītena nyāyyena dhārmmikeṇa jitendriyeṇa ca bhavitavyaṁ,


he bhrātaḥ, tvayā pavitralokānāṁ prāṇa āpyāyitā abhavan etasmāt tava premnāsmākaṁ mahān ānandaḥ sāntvanā ca jātaḥ|


yatastayā pracchannarūpeṇa divyadūtāḥ keṣāñcid atithayo'bhavan|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्