Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:35 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

35 paśyata yuṣmākaṁ vāsasthānāni procchidyamānāni parityaktāni ca bhaviṣyanti; yuṣmānahaṁ yathārthaṁ vadāmi, yaḥ prabho rnāmnāgacchati sa dhanya iti vācaṁ yāvatkālaṁ na vadiṣyatha, tāvatkālaṁ yūyaṁ māṁ na drakṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

35 पश्यत युष्माकं वासस्थानानि प्रोच्छिद्यमानानि परित्यक्तानि च भविष्यन्ति; युष्मानहं यथार्थं वदामि, यः प्रभो र्नाम्नागच्छति स धन्य इति वाचं यावत्कालं न वदिष्यथ, तावत्कालं यूयं मां न द्रक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

35 পশ্যত যুষ্মাকং ৱাসস্থানানি প্ৰোচ্ছিদ্যমানানি পৰিত্যক্তানি চ ভৱিষ্যন্তি; যুষ্মানহং যথাৰ্থং ৱদামি, যঃ প্ৰভো ৰ্নাম্নাগচ্ছতি স ধন্য ইতি ৱাচং যাৱৎকালং ন ৱদিষ্যথ, তাৱৎকালং যূযং মাং ন দ্ৰক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

35 পশ্যত যুষ্মাকং ৱাসস্থানানি প্রোচ্ছিদ্যমানানি পরিত্যক্তানি চ ভৱিষ্যন্তি; যুষ্মানহং যথার্থং ৱদামি, যঃ প্রভো র্নাম্নাগচ্ছতি স ধন্য ইতি ৱাচং যাৱৎকালং ন ৱদিষ্যথ, তাৱৎকালং যূযং মাং ন দ্রক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

35 ပၑျတ ယုၐ္မာကံ ဝါသသ္ထာနာနိ ပြောစ္ဆိဒျမာနာနိ ပရိတျက္တာနိ စ ဘဝိၐျန္တိ; ယုၐ္မာနဟံ ယထာရ္ထံ ဝဒါမိ, ယး ပြဘော ရ္နာမ္နာဂစ္ဆတိ သ ဓနျ ဣတိ ဝါစံ ယာဝတ္ကာလံ န ဝဒိၐျထ, တာဝတ္ကာလံ ယူယံ မာံ န ဒြက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

35 pazyata yuSmAkaM vAsasthAnAni prOcchidyamAnAni parityaktAni ca bhaviSyanti; yuSmAnahaM yathArthaM vadAmi, yaH prabhO rnAmnAgacchati sa dhanya iti vAcaM yAvatkAlaM na vadiSyatha, tAvatkAlaM yUyaM mAM na drakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:35
31 अन्तरसन्दर्भाः  

agragāminaḥ paścādgāminaśca manujā uccairjaya jaya dāyūdaḥ santāneti jagaduḥ parameśvarasya nāmnā ya āyāti sa dhanyaḥ, sarvvoparisthasvargepi jayati|


he yirūśālam he yirūśālam nagari tvaṁ bhaviṣyadvādino hatavatī, tava samīpaṁ preritāṁśca pāṣāṇairāhatavatī, yathā kukkuṭī śāvakān pakṣādhaḥ saṁgṛhlāti, tathā tava santānān saṁgrahītuṁ ahaṁ bahuvāram aicchaṁ; kintu tvaṁ na samamanyathāḥ|


paścāt tatpurāntikametya tadavalokya sāśrupātaṁ jagāda,


vastutastu te khaṅgadhāraparivvaṅgaṁ lapsyante baddhāḥ santaḥ sarvvadeśeṣu nāyiṣyante ca kiñcānyadeśīyānāṁ samayopasthitiparyyantaṁ yirūśālampuraṁ taiḥ padatalai rdalayiṣyate|


kharjjūrapatrādyānīya taṁ sākṣāt karttuṁ bahirāgatya jaya jayeti vācaṁ proccai rvaktum ārabhanta, isrāyelo yo rājā parameśvarasya nāmnāgacchati sa dhanyaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्