Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:34 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

34 he yirūśālam he yirūśālam tvaṁ bhaviṣyadvādino haṁsi tavāntike preritān prastarairmārayasi ca, yathā kukkuṭī nijapakṣādhaḥ svaśāvakān saṁgṛhlāti, tathāhamapi tava śiśūn saṁgrahītuṁ kativārān aicchaṁ kintu tvaṁ naicchaḥ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

34 हे यिरूशालम् हे यिरूशालम् त्वं भविष्यद्वादिनो हंसि तवान्तिके प्रेरितान् प्रस्तरैर्मारयसि च, यथा कुक्कुटी निजपक्षाधः स्वशावकान् संगृह्लाति, तथाहमपि तव शिशून् संग्रहीतुं कतिवारान् ऐच्छं किन्तु त्वं नैच्छः।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

34 হে যিৰূশালম্ হে যিৰূশালম্ ৎৱং ভৱিষ্যদ্ৱাদিনো হংসি তৱান্তিকে প্ৰেৰিতান্ প্ৰস্তৰৈৰ্মাৰযসি চ, যথা কুক্কুটী নিজপক্ষাধঃ স্ৱশাৱকান্ সংগৃহ্লাতি, তথাহমপি তৱ শিশূন্ সংগ্ৰহীতুং কতিৱাৰান্ ঐচ্ছং কিন্তু ৎৱং নৈচ্ছঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

34 হে যিরূশালম্ হে যিরূশালম্ ৎৱং ভৱিষ্যদ্ৱাদিনো হংসি তৱান্তিকে প্রেরিতান্ প্রস্তরৈর্মারযসি চ, যথা কুক্কুটী নিজপক্ষাধঃ স্ৱশাৱকান্ সংগৃহ্লাতি, তথাহমপি তৱ শিশূন্ সংগ্রহীতুং কতিৱারান্ ঐচ্ছং কিন্তু ৎৱং নৈচ্ছঃ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

34 ဟေ ယိရူၑာလမ် ဟေ ယိရူၑာလမ် တွံ ဘဝိၐျဒွါဒိနော ဟံသိ တဝါန္တိကေ ပြေရိတာန် ပြသ္တရဲရ္မာရယသိ စ, ယထာ ကုက္ကုဋီ နိဇပက္ၐာဓး သွၑာဝကာန် သံဂၖဟ္လာတိ, တထာဟမပိ တဝ ၑိၑူန် သံဂြဟီတုံ ကတိဝါရာန် အဲစ္ဆံ ကိန္တု တွံ နဲစ္ဆး၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

34 hE yirUzAlam hE yirUzAlam tvaM bhaviSyadvAdinO haMsi tavAntikE prEritAn prastarairmArayasi ca, yathA kukkuTI nijapakSAdhaH svazAvakAn saMgRhlAti, tathAhamapi tava zizUn saMgrahItuM kativArAn aicchaM kintu tvaM naicchaH|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:34
46 अन्तरसन्दर्भाः  

anye lokāstasya dāseyān dhṛtvā daurātmyaṁ vyavahṛtya tānavadhiṣuḥ|


tataḥ sa prakupya niveśanāntaḥ praveṣṭuṁ na sammene; tatastasya pitā bahirāgatya taṁ sādhayāmāsa|


bālakaiḥ sārddhaṁ bhūmisāt kariṣyanti ca tvanmadhye pāṣāṇaikopi pāṣāṇopari na sthāsyati ca, kāla īdṛśa upasthāsyati|


kintu sa vyāghuṭya tā uvāca, he yirūśālamo nāryyo yuyaṁ madarthaṁ na ruditvā svārthaṁ svāpatyārthañca ruditi;


yuṣmākaṁ pūrvvapuruṣāḥ kaṁ bhaviṣyadvādinaṁ nātāḍayan? ye tasya dhārmmikasya janasyāgamanakathāṁ kathitavantastān aghnan yūyam adhūnā viśvāsaghātino bhūtvā taṁ dhārmmikaṁ janam ahata|


anantaraṁ he prabho yīśe madīyamātmānaṁ gṛhāṇa stiphānasyeti prārthanavākyavadanasamaye te taṁ prastarairāghnan|


tasya hatyākaraṇaṁ śaulopi samamanyata| tasmin samaye yirūśālamnagarasthāṁ maṇḍalīṁ prati mahātāḍanāyāṁ jātāyāṁ preritalokān hitvā sarvve'pare yihūdāśomiroṇadeśayo rnānāsthāne vikīrṇāḥ santo gatāḥ|


tatastayoḥ prabhurapi yasyāṁ mahāpuryyāṁ kruśe hato 'rthato yasyāḥ pāramārthikanāmanī sidomaṁ misaraśceti tasyā mahāpuryyāṁḥ sanniveśe tayoḥ kuṇape sthāsyataḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्