Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tadā ibrāhīmaṁ ishākaṁ yākūbañca sarvvabhaviṣyadvādinaśca īśvarasya rājyaṁ prāptān svāṁśca bahiṣkṛtān dṛṣṭvā yūyaṁ rodanaṁ dantairdantagharṣaṇañca kariṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा इब्राहीमं इस्हाकं याकूबञ्च सर्व्वभविष्यद्वादिनश्च ईश्वरस्य राज्यं प्राप्तान् स्वांश्च बहिष्कृतान् दृष्ट्वा यूयं रोदनं दन्तैर्दन्तघर्षणञ्च करिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা ইব্ৰাহীমং ইস্হাকং যাকূবঞ্চ সৰ্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱৰস্য ৰাজ্যং প্ৰাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং ৰোদনং দন্তৈৰ্দন্তঘৰ্ষণঞ্চ কৰিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা ইব্রাহীমং ইস্হাকং যাকূবঞ্চ সর্ৱ্ৱভৱিষ্যদ্ৱাদিনশ্চ ঈশ্ৱরস্য রাজ্যং প্রাপ্তান্ স্ৱাংশ্চ বহিষ্কৃতান্ দৃষ্ট্ৱা যূযং রোদনং দন্তৈর্দন্তঘর্ষণঞ্চ করিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ ဣဗြာဟီမံ ဣသှာကံ ယာကူဗဉ္စ သရွွဘဝိၐျဒွါဒိနၑ္စ ဤၑွရသျ ရာဇျံ ပြာပ္တာန် သွာံၑ္စ ဗဟိၐ္ကၖတာန် ဒၖၐ္ဋွာ ယူယံ ရောဒနံ ဒန္တဲရ္ဒန္တဃရ္ၐဏဉ္စ ကရိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA ibrAhImaM ishAkaM yAkUbanjca sarvvabhaviSyadvAdinazca Izvarasya rAjyaM prAptAn svAMzca bahiSkRtAn dRSTvA yUyaM rOdanaM dantairdantagharSaNanjca kariSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:28
15 अन्तरसन्दर्भाः  

yatra rodanaṁ dantagharṣaṇañca bhavati, tatrāgnikuṇḍe nikṣepsyanti|


tatra rodanaṁ dantai rdantagharṣaṇañca bhaviṣyataḥ|


tadā rājā nijānucarān avadat, etasya karacaraṇān baddhā yatra rodanaṁ dantairdantagharṣaṇañca bhavati, tatra vahirbhūtatamisre taṁ nikṣipata|


tadā taṁ daṇḍayitvā yatra sthāne rodanaṁ dantagharṣaṇañcāsāte, tatra kapaṭibhiḥ sākaṁ taddaśāṁ nirūpayiṣyati|


aparaṁ yūyaṁ tamakarmmaṇyaṁ dāsaṁ nītvā yatra sthāne krandanaṁ dantagharṣaṇañca vidyete, tasmin bahirbhūtatamasi nikṣipata|


he kapharnāhūm, tvaṁ svargaṁ yāvad unnatā kintu narakaṁ yāvat nyagbhaviṣyasi|


anantaraṁ tāṁ kathāṁ niśamya bhojanopaviṣṭaḥ kaścit kathayāmāsa, yo jana īśvarasya rājye bhoktuṁ lapsyate saeva dhanyaḥ|


paścāt sa dhanavānapi mamāra, taṁ śmaśāne sthāpayāmāsuśca; kintu paraloke sa vedanākulaḥ san ūrddhvāṁ nirīkṣya bahudūrād ibrāhīmaṁ tatkroḍa iliyāsarañca vilokya ruvannuvāca;


tacceśvarasya nyāyavicārasya pramāṇaṁ bhavati yato yūyaṁ yasya kṛte duḥkhaṁ sahadhvaṁ tasyeśvarīyarājyasya yogyā bhavatha|


yato 'nena prakāreṇāsmākaṁ prabhostrātṛ ryīśukhrīṣṭasyānantarājyasya praveśena yūyaṁ sukalena yojayiṣyadhve|


kintu bhītānām aviśvāsināṁ ghṛṇyānāṁ narahantṛṇāṁ veśyāgāmināṁ mohakānāṁ devapūjakānāṁ sarvveṣām anṛtavādināñcāṁśo vahnigandhakajvalitahrade bhaviṣyati, eṣa eva dvitīyo mṛtyuḥ|


kukkurai rmāyāvibhiḥ puṅgāmibhi rnarahantṛृbhi rdevārccakaiḥ sarvvairanṛte prīyamāṇairanṛtācāribhiśca bahiḥ sthātavyaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्