Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 tarhyāṣṭādaśavatsarān yāvat śaitānā baddhā ibrāhīmaḥ santatiriyaṁ nārī kiṁ viśrāmavāre na mocayitavyā?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 तर्ह्याष्टादशवत्सरान् यावत् शैताना बद्धा इब्राहीमः सन्ततिरियं नारी किं विश्रामवारे न मोचयितव्या?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 তৰ্হ্যাষ্টাদশৱৎসৰান্ যাৱৎ শৈতানা বদ্ধা ইব্ৰাহীমঃ সন্ততিৰিযং নাৰী কিং ৱিশ্ৰামৱাৰে ন মোচযিতৱ্যা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 তর্হ্যাষ্টাদশৱৎসরান্ যাৱৎ শৈতানা বদ্ধা ইব্রাহীমঃ সন্ততিরিযং নারী কিং ৱিশ্রামৱারে ন মোচযিতৱ্যা?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 တရှျာၐ္ဋာဒၑဝတ္သရာန် ယာဝတ် ၑဲတာနာ ဗဒ္ဓါ ဣဗြာဟီမး သန္တတိရိယံ နာရီ ကိံ ဝိၑြာမဝါရေ န မောစယိတဝျာ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 tarhyASTAdazavatsarAn yAvat zaitAnA baddhA ibrAhImaH santatiriyaM nArI kiM vizrAmavArE na mOcayitavyA?

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:16
11 अन्तरसन्दर्भाः  

tadānīṁ yīśustamavocat, dūrībhava pratāraka, likhitamidam āste, "tvayā nijaḥ prabhuḥ parameśvaraḥ praṇamyaḥ kevalaḥ sa sevyaśca|"


so'paramapi jagāda, viśrāmavāro manuṣyārthameva nirūpito'sti kintu manuṣyo viśrāmavārārthaṁ naiva|


he pitar ibrāhīm anugṛhya aṅgulyagrabhāgaṁ jale majjayitvā mama jihvāṁ śītalāṁ karttum iliyāsaraṁ preraya, yato vahniśikhātohaṁ vyathitosmi|


tadā yīśustamuktavān ayamapi ibrāhīmaḥ santāno'taḥ kāraṇād adyāsya gṛhe trāṇamupasthitaṁ|


tasmād ibrāhīm asmākaṁ pitā kathāmīdṛśīṁ manobhi rna kathayitvā yūyaṁ manaḥparivarttanayogyaṁ phalaṁ phalata; yuṣmānahaṁ yathārthaṁ vadāmi pāṣāṇebhya etebhya īśvara ibrāhīmaḥ santānotpādane samarthaḥ|


yūyaṁ śaitān pituḥ santānā etasmād yuṣmākaṁ piturabhilāṣaṁ pūrayatha sa ā prathamāt naraghātī tadantaḥ satyatvasya leśopi nāsti kāraṇādataḥ sa satyatāyāṁ nātiṣṭhat sa yadā mṛṣā kathayati tadā nijasvabhāvānusāreṇaiva kathayati yato sa mṛṣābhāṣī mṛṣotpādakaśca|


he ibrāhīmo vaṁśajātā bhrātaro he īśvarabhītāḥ sarvvalokā yuṣmān prati paritrāṇasya kathaiṣā preritā|


tarhi te yena śayatānena nijābhilāṣasādhanāya dhṛtāstasya jālāt cetanāṁ prāpyoddhāraṁ labdhuṁ śakṣyanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्