Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 13:14 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

14 kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

14 किन्तु विश्रामवारे यीशुना तस्याः स्वास्थ्यकरणाद् भजनगेहस्याधिपतिः प्रकुप्य लोकान् उवाच, षट्सु दिनेषु लोकैः कर्म्म कर्त्तव्यं तस्माद्धेतोः स्वास्थ्यार्थं तेषु दिनेषु आगच्छत, विश्रामवारे मागच्छत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

14 কিন্তু ৱিশ্ৰামৱাৰে যীশুনা তস্যাঃ স্ৱাস্থ্যকৰণাদ্ ভজনগেহস্যাধিপতিঃ প্ৰকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কৰ্ম্ম কৰ্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যাৰ্থং তেষু দিনেষু আগচ্ছত, ৱিশ্ৰামৱাৰে মাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

14 কিন্তু ৱিশ্রামৱারে যীশুনা তস্যাঃ স্ৱাস্থ্যকরণাদ্ ভজনগেহস্যাধিপতিঃ প্রকুপ্য লোকান্ উৱাচ, ষট্সু দিনেষু লোকৈঃ কর্ম্ম কর্ত্তৱ্যং তস্মাদ্ধেতোঃ স্ৱাস্থ্যার্থং তেষু দিনেষু আগচ্ছত, ৱিশ্রামৱারে মাগচ্ছত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

14 ကိန္တု ဝိၑြာမဝါရေ ယီၑုနာ တသျား သွာသ္ထျကရဏာဒ် ဘဇနဂေဟသျာဓိပတိး ပြကုပျ လောကာန် ဥဝါစ, ၐဋ္သု ဒိနေၐု လောကဲး ကရ္မ္မ ကရ္တ္တဝျံ တသ္မာဒ္ဓေတေား သွာသ္ထျာရ္ထံ တေၐု ဒိနေၐု အာဂစ္ဆတ, ဝိၑြာမဝါရေ မာဂစ္ဆတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

14 kintu vizrAmavArE yIzunA tasyAH svAsthyakaraNAd bhajanagEhasyAdhipatiH prakupya lOkAn uvAca, SaTsu dinESu lOkaiH karmma karttavyaM tasmAddhEtOH svAsthyArthaM tESu dinESu Agacchata, vizrAmavArE mAgacchata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 13:14
20 अन्तरसन्दर्भाः  

tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|


aparaṁ yāyīr nāmnā kaścid bhajanagṛhasyādhipa āgatya taṁ dṛṣṭvaiva caraṇayoḥ patitvā bahu nivedya kathitavān;


tasmāt te pracaṇḍakopānvitā yīśuṁ kiṁ kariṣyantīti parasparaṁ pramantritāḥ|


tasmād adhyāpakāḥ phirūśinaśca tasmin doṣamāropayituṁ sa viśrāmavāre tasya svāsthyaṁ karoti naveti pratīkṣitumārebhire|


tadanantaraṁ yāyīrnāmno bhajanagehasyaikodhipa āgatya yīśoścaraṇayoḥ patitvā svaniveśanāgamanārthaṁ tasmin vinayaṁ cakāra,


vyavasthābhaviṣyadvākyayoḥ paṭhitayoḥ sato rhe bhrātarau lokān prati yuvayoḥ kācid upadeśakathā yadyasti tarhi tāṁ vadataṁ tau prati tasya bhajanabhavanasyādhipatayaḥ kathām etāṁ kathayitvā praiṣayan|


tadā bhinnadeśīyāḥ sosthinināmānaṁ bhajanabhavanasya pradhānādhipatiṁ dhṛtvā vicārasthānasya sammukhe prāharan tathāpi gālliyā teṣu sarvvakarmmasu na mano nyadadhāt|


tataḥ krīṣpanāmā bhajanabhavanādhipatiḥ saparivāraḥ prabhau vyaśvasīt, karinthanagarīyā bahavo lokāśca samākarṇya viśvasya majjitā abhavan|


yata īśvare teṣāṁ ceṣṭā vidyata ityatrāhaṁ sākṣyasmi; kintu teṣāṁ sā ceṣṭā sajñānā nahi,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्