Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:19 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

19 aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

19 अपरं निजमनो वदिष्यामि, हे मनो बहुवत्सरार्थं नानाद्रव्याणि सञ्चितानि सन्ति विश्रामं कुरु भुक्त्वा पीत्वा कौतुकञ्च कुरु। किन्त्वीश्वरस्तम् अवदत्,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

19 অপৰং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসৰাৰ্থং নানাদ্ৰৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্ৰামং কুৰু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুৰু| কিন্ত্ৱীশ্ৱৰস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

19 অপরং নিজমনো ৱদিষ্যামি, হে মনো বহুৱৎসরার্থং নানাদ্রৱ্যাণি সঞ্চিতানি সন্তি ৱিশ্রামং কুরু ভুক্ত্ৱা পীৎৱা কৌতুকঞ্চ কুরু| কিন্ত্ৱীশ্ৱরস্তম্ অৱদৎ,

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

19 အပရံ နိဇမနော ဝဒိၐျာမိ, ဟေ မနော ဗဟုဝတ္သရာရ္ထံ နာနာဒြဝျာဏိ သဉ္စိတာနိ သန္တိ ဝိၑြာမံ ကုရု ဘုက္တွာ ပီတွာ ကော်တုကဉ္စ ကုရု၊ ကိန္တွီၑွရသ္တမ် အဝဒတ်,

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

19 aparaM nijamanO vadiSyAmi, hE manO bahuvatsarArthaM nAnAdravyANi sanjcitAni santi vizrAmaM kuru bhuktvA pItvA kautukanjca kuru| kintvIzvarastam avadat,

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:19
39 अन्तरसन्दर्भाः  

tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|


eko dhanī manuṣyaḥ śuklāni sūkṣmāṇi vastrāṇi paryyadadhāt pratidinaṁ paritoṣarūpeṇābhuṁktāpivacca|


ataeva viṣamāśanena pānena ca sāṁmārikacintābhiśca yuṣmākaṁ citteṣu matteṣu taddinam akasmād yuṣmān prati yathā nopatiṣṭhati tadarthaṁ sveṣu sāvadhānāstiṣṭhata|


iphiṣanagare vanyapaśubhiḥ sārddhaṁ yadi laukikabhāvāt mayā yuddhaṁ kṛtaṁ tarhi tena mama ko lābhaḥ? mṛtānām utthiti ryadi na bhavet tarhi, kurmmo bhojanapāne'dya śvastu mṛtyu rbhaviṣyati|


teṣāṁ śeṣadaśā sarvvanāśa udaraśceśvaro lajjā ca ślāghā pṛthivyāñca lagnaṁ manaḥ|


kintu yā vidhavā sukhabhogāsaktā sā jīvatyapi mṛtā bhavati|


ihaloke ye dhaninaste cittasamunnatiṁ capale dhane viśvāsañca na kurvvatāṁ kintu bhogārtham asmabhyaṁ pracuratvena sarvvadātā


viśvāsaghātakā duḥsāhasino darpadhmātā īśvarāpremiṇaḥ kintu sukhapremiṇo


yūyaṁ pṛthivyāṁ sukhabhogaṁ kāmukatāñcāritavantaḥ, mahābhojasya dina iva nijāntaḥkaraṇāni paritarpitavantaśca|


āyuṣo yaḥ samayo vyatītastasmin yuṣmābhi ryad devapūjakānām icchāsādhanaṁ kāmakutsitābhilāṣamadyapānaraṅgarasamattatāghṛṇārhadevapūjācaraṇañcākāri tena bāhulyaṁ|


tayā yātmaślāghā yaśca sukhabhogaḥ kṛtastayo rdviguṇau yātanāśokau tasyai datta, yataḥ sā svakīyāntaḥkaraṇe vadati, rājñīvad upaviṣṭāhaṁ nānāthā na ca śokavit|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्