Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 12:18 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

18 tatovadad itthaṁ kariṣyāmi, mama sarvvabhāṇḍāgārāṇi bhaṅktvā bṛhadbhāṇḍāgārāṇi nirmmāya tanmadhye sarvvaphalāni dravyāṇi ca sthāpayiṣyāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

18 ततोवदद् इत्थं करिष्यामि, मम सर्व्वभाण्डागाराणि भङ्क्त्वा बृहद्भाण्डागाराणि निर्म्माय तन्मध्ये सर्व्वफलानि द्रव्याणि च स्थापयिष्यामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

18 ততোৱদদ্ ইত্থং কৰিষ্যামি, মম সৰ্ৱ্ৱভাণ্ডাগাৰাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগাৰাণি নিৰ্ম্মায তন্মধ্যে সৰ্ৱ্ৱফলানি দ্ৰৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

18 ততোৱদদ্ ইত্থং করিষ্যামি, মম সর্ৱ্ৱভাণ্ডাগারাণি ভঙ্ক্ত্ৱা বৃহদ্ভাণ্ডাগারাণি নির্ম্মায তন্মধ্যে সর্ৱ্ৱফলানি দ্রৱ্যাণি চ স্থাপযিষ্যামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

18 တတောဝဒဒ် ဣတ္ထံ ကရိၐျာမိ, မမ သရွွဘာဏ္ဍာဂါရာဏိ ဘင်္က္တွာ ဗၖဟဒ္ဘါဏ္ဍာဂါရာဏိ နိရ္မ္မာယ တန္မဓျေ သရွွဖလာနိ ဒြဝျာဏိ စ သ္ထာပယိၐျာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

18 tatOvadad itthaM kariSyAmi, mama sarvvabhANPAgArANi bhagktvA bRhadbhANPAgArANi nirmmAya tanmadhyE sarvvaphalAni dravyANi ca sthApayiSyAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 12:18
11 अन्तरसन्दर्भाः  

vihāyaso vihaṅgamān vilokayata; tai rnopyate na kṛtyate bhāṇḍāgāre na sañcīyate'pi; tathāpi yuṣmākaṁ svargasthaḥ pitā tebhya āhāraṁ vitarati|


tataḥ sa manasā cintayitvā kathayāmbabhūva mamaitāni samutpannāni dravyāṇi sthāpayituṁ sthānaṁ nāsti kiṁ kariṣyāmi?


aparaṁ nijamano vadiṣyāmi, he mano bahuvatsarārthaṁ nānādravyāṇi sañcitāni santi viśrāmaṁ kuru bhuktvā pītvā kautukañca kuru| kintvīśvarastam avadat,


ataeva yaḥ kaścid īśvarasya samīpe dhanasañcayamakṛtvā kevalaṁ svanikaṭe sañcayaṁ karoti sopi tādṛśaḥ|


kākapakṣiṇāṁ kāryyaṁ vicārayata, te na vapanti śasyāni ca na chindanti, teṣāṁ bhāṇḍāgārāṇi na santi koṣāśca na santi, tathāpīśvarastebhyo bhakṣyāṇi dadāti, yūyaṁ pakṣibhyaḥ śreṣṭhatarā na kiṁ?


tataḥ sa prāḍvivākaḥ kiyaddināni na tadaṅgīkṛtavān paścāccitte cintayāmāsa, yadyapīśvarānna bibhemi manuṣyānapi na manye


paścāt prabhuravadad asāvanyāyaprāḍvivāko yadāha tatra mano nidhadhvaṁ|


tādṛśaṁ jñānam ūrddhvād āgataṁ nahi kintu pārthivaṁ śarīri bhautikañca|


adya śvo vā vayam amukanagaraṁ gatvā tatra varṣamekaṁ yāpayanto vāṇijyaṁ kariṣyāmaḥ lābhaṁ prāpsyāmaśceti kathāṁ bhāṣamāṇā yūyam idānīṁ śṛṇuta|


tadanuktvā yuṣmākam idaṁ kathanīyaṁ prabhoricchāto vayaṁ yadi jīvāmastarhyetat karmma tat karmma vā kariṣyāma iti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्