Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:9 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

9 ataḥ kāraṇāt kathayāmi, yācadhvaṁ tato yuṣmabhyaṁ dāsyate, mṛgayadhvaṁ tata uddeśaṁ prāpsyatha, dvāram āhata tato yuṣmabhyaṁ dvāraṁ mokṣyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

9 अतः कारणात् कथयामि, याचध्वं ततो युष्मभ्यं दास्यते, मृगयध्वं तत उद्देशं प्राप्स्यथ, द्वारम् आहत ततो युष्मभ्यं द्वारं मोक्ष्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

9 অতঃ কাৰণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্ৰাপ্স্যথ, দ্ৱাৰম্ আহত ততো যুষ্মভ্যং দ্ৱাৰং মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

9 অতঃ কারণাৎ কথযামি, যাচধ্ৱং ততো যুষ্মভ্যং দাস্যতে, মৃগযধ্ৱং তত উদ্দেশং প্রাপ্স্যথ, দ্ৱারম্ আহত ততো যুষ্মভ্যং দ্ৱারং মোক্ষ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

9 အတး ကာရဏာတ် ကထယာမိ, ယာစဓွံ တတော ယုၐ္မဘျံ ဒါသျတေ, မၖဂယဓွံ တတ ဥဒ္ဒေၑံ ပြာပ္သျထ, ဒွါရမ် အာဟတ တတော ယုၐ္မဘျံ ဒွါရံ မောက္ၐျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

9 ataH kAraNAt kathayAmi, yAcadhvaM tatO yuSmabhyaM dAsyatE, mRgayadhvaM tata uddEzaM prApsyatha, dvAram Ahata tatO yuSmabhyaM dvAraM mOkSyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:9
40 अन्तरसन्दर्भाः  

tathā viśvasya prārthya yuṣmābhi ryad yāciṣyate, tadeva prāpsyate|


etayoḥ putrayo rmadhye piturabhimataṁ kena pālitaṁ? yuṣmābhiḥ kiṁ budhyate? tataste pratyūcuḥ, prathamena puुtreṇa| tadānīṁ yīśustānuvāca, ahaṁ yuṣmān tathyaṁ vadāmi, caṇḍālā gaṇikāśca yuṣmākamagrata īśvarasya rājyaṁ praviśanti|


tathāpyahaṁ yuṣmān vadāmi, sulemān tādṛg aiśvaryyavānapi tatpuṣpamiva vibhūṣito nāsīt|


ato hetorahaṁ yuṣmān vacmi, prārthanākāle yadyadākāṁkṣiṣyadhve tattadavaśyaṁ prāpsyatha, itthaṁ viśvasita, tataḥ prāpsyatha|


yuṣmānahaṁ yad vadāmi tadeva sarvvān vadāmi, jāgaritāstiṣṭhateti|


yo yācate sa prāpnoti, yo mṛgayate sa evoddeśaṁ prāpnoti, yo dvāram āhanti tadarthaṁ dvāraṁ mocyate|


yathā putreṇa pitu rmahimā prakāśate tadarthaṁ mama nāma procya yat prārthayiṣyadhve tat saphalaṁ kariṣyāmi|


yūyaṁ māṁ rocitavanta iti na, kintvahameva yuṣmān rocitavān yūyaṁ gatvā yathā phalānyutpādayatha tāni phalāni cākṣayāṇi bhavanti, tadarthaṁ yuṣmān nyajunajaṁ tasmān mama nāma procya pitaraṁ yat kiñcid yāciṣyadhve tadeva sa yuṣmabhyaṁ dāsyati|


yadi yūyaṁ mayi tiṣṭhatha mama kathā ca yuṣmāsu tiṣṭhati tarhi yad vāñchitvā yāciṣyadhve yuṣmākaṁ tadeva saphalaṁ bhaviṣyati|


tato yīśuravadad īśvarasya yaddānaṁ tatkīdṛk pānīyaṁ pātuṁ mahyaṁ dehi ya itthaṁ tvāṁ yācate sa vā ka iti cedajñāsyathāstarhi tamayāciṣyathāḥ sa ca tubhyamamṛtaṁ toyamadāsyat|


vastutastu ye janā dhairyyaṁ dhṛtvā satkarmma kurvvanto mahimā satkāro'maratvañcaitāni mṛgayante tebhyo'nantāyu rdāsyati|


tenoktametat, saṁśroṣyāmi śubhe kāle tvadīyāṁ prārthanām ahaṁ| upakāraṁ kariṣyāmi paritrāṇadine tava| paśyatāyaṁ śubhakālaḥ paśyatedaṁ trāṇadinaṁ|


kintu viśvāsaṁ vinā ko'pīśvarāya rocituṁ na śaknoti yata īśvaro'sti svānveṣilokebhyaḥ puraskāraṁ dadāti cetikathāyām īśvaraśaraṇāgatai rviśvasitavyaṁ|


ataeva kṛpāṁ grahītuṁ prayojanīyopakārārtham anugrahaṁ prāptuñca vayam utsāhenānugrahasiṁhāsanasya samīpaṁ yāmaḥ|


yuṣmākaṁ kasyāpi jñānābhāvo yadi bhavet tarhi ya īśvaraḥ saralabhāvena tiraskārañca vinā sarvvebhyo dadāti tataḥ sa yācatāṁ tatastasmai dāyiṣyate|


tasmād viśvāsajātaprārthanayā sa rogī rakṣāṁ yāsyati prabhuśca tam utthāpayiṣyati yadi ca kṛtapāpo bhavet tarhi sa taṁ kṣamiṣyate|


yacca prārthayāmahe tat tasmāt prāpnumaḥ, yato vayaṁ tasyājñāḥ pālayāmastasya sākṣāt tuṣṭijanakam ācāraṁ kurmmaśca|


aparam avaśiṣṭān thuyātīrasthalokān arthato yāvantastāṁ śikṣāṁ na dhārayanti ye ca kaiścit śayatānasya gambhīrārthā ucyante tān ye nāvagatavantastānahaṁ vadāmi yuṣmāsu kamapyaparaṁ bhāraṁ nāropayiṣyāmi;


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्