Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 11:31 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

31 vicārasamaye idānīntanalokānāṁ prātikūlyena dakṣiṇadeśīyā rājñī protthāya tān doṣiṇaḥ kariṣyati, yataḥ sā rājñī sulemāna upadeśakathāṁ śrotuṁ pṛthivyāḥ sīmāta āgacchat kintu paśyata sulemānopi gurutara eko jano'smin sthāne vidyate|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

31 विचारसमये इदानीन्तनलोकानां प्रातिकूल्येन दक्षिणदेशीया राज्ञी प्रोत्थाय तान् दोषिणः करिष्यति, यतः सा राज्ञी सुलेमान उपदेशकथां श्रोतुं पृथिव्याः सीमात आगच्छत् किन्तु पश्यत सुलेमानोपि गुरुतर एको जनोऽस्मिन् स्थाने विद्यते।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

31 ৱিচাৰসমযে ইদানীন্তনলোকানাং প্ৰাতিকূল্যেন দক্ষিণদেশীযা ৰাজ্ঞী প্ৰোত্থায তান্ দোষিণঃ কৰিষ্যতি, যতঃ সা ৰাজ্ঞী সুলেমান উপদেশকথাং শ্ৰোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুৰুতৰ একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

31 ৱিচারসমযে ইদানীন্তনলোকানাং প্রাতিকূল্যেন দক্ষিণদেশীযা রাজ্ঞী প্রোত্থায তান্ দোষিণঃ করিষ্যতি, যতঃ সা রাজ্ঞী সুলেমান উপদেশকথাং শ্রোতুং পৃথিৱ্যাঃ সীমাত আগচ্ছৎ কিন্তু পশ্যত সুলেমানোপি গুরুতর একো জনোঽস্মিন্ স্থানে ৱিদ্যতে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

31 ဝိစာရသမယေ ဣဒါနီန္တနလောကာနာံ ပြာတိကူလျေန ဒက္ၐိဏဒေၑီယာ ရာဇ္ဉီ ပြောတ္ထာယ တာန် ဒေါၐိဏး ကရိၐျတိ, ယတး သာ ရာဇ္ဉီ သုလေမာန ဥပဒေၑကထာံ ၑြောတုံ ပၖထိဝျား သီမာတ အာဂစ္ဆတ် ကိန္တု ပၑျတ သုလေမာနောပိ ဂုရုတရ ဧကော ဇနော'သ္မိန် သ္ထာနေ ဝိဒျတေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

31 vicArasamayE idAnIntanalOkAnAM prAtikUlyEna dakSiNadEzIyA rAjnjI prOtthAya tAn dOSiNaH kariSyati, yataH sA rAjnjI sulEmAna upadEzakathAM zrOtuM pRthivyAH sImAta Agacchat kintu pazyata sulEmAnOpi gurutara EkO janO'smin sthAnE vidyatE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 11:31
11 अन्तरसन्दर्भाः  

punaśca dakṣiṇadeśīyā rājñī vicāradina etadvaṁśīyānāṁ pratikūlamutthāya tān doṣiṇaḥ kariṣyati yataḥ sā rājñī sulemano vidyāyāḥ kathāṁ śrotuṁ medinyāḥ sīmna āgacchat, kintu sulemanopi gurutara eko jano'tra āste|


tadanantaraṁ tena prārthite meghadvāraṁ muktaṁ tasmācca pavitra ātmā mūrttimān bhūtvā kapotavat taduparyyavaruroha; tadā tvaṁ mama priyaḥ putrastvayi mama paramaḥ santoṣa ityākāśavāṇī babhūva|


tadā tasmāt payodād iyamākāśīyā vāṇī nirjagāma, mamāyaṁ priyaḥ putra etasya kathāyāṁ mano nidhatta|


kintu labdhaśāstraśchinnatvak ca tvaṁ yadi vyavasthālaṅghanaṁ karoṣi tarhi vyavasthāpālakāḥ svābhāvikācchinnatvaco lokāstvāṁ kiṁ na dūṣayiṣyanti?


aparaṁ tadānīṁ yānyadṛśyānyāsan tānīśvareṇādiṣṭaḥ san noho viśvāsena bhītvā svaparijanānāṁ rakṣārthaṁ potaṁ nirmmitavān tena ca jagajjanānāṁ doṣān darśitavān viśvāsāt labhyasya puṇyasyādhikārī babhūva ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्