Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




लूका 10:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tadā sa kathayāmāsa, tvaṁ yathārthaṁ pratyavocaḥ, ittham ācara tenaiva jīviṣyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 तदा स कथयामास, त्वं यथार्थं प्रत्यवोचः, इत्थम् आचर तेनैव जीविष्यसि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 তদা স কথযামাস, ৎৱং যথাৰ্থং প্ৰত্যৱোচঃ, ইত্থম্ আচৰ তেনৈৱ জীৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 তদা স কথযামাস, ৎৱং যথার্থং প্রত্যৱোচঃ, ইত্থম্ আচর তেনৈৱ জীৱিষ্যসি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တဒါ သ ကထယာမာသ, တွံ ယထာရ္ထံ ပြတျဝေါစး, ဣတ္ထမ် အာစရ တေနဲဝ ဇီဝိၐျသိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tadA sa kathayAmAsa, tvaM yathArthaM pratyavOcaH, ittham Acara tEnaiva jIviSyasi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




लूका 10:28
14 अन्तरसन्दर्भाः  

tataḥ sa uvāca, māṁ paramaṁ kuto vadasi? vineścaraṁ na kopi paramaḥ, kintu yadyanantāyuḥ prāptuṁ vāñchasi, tarhyājñāḥ pālaya|


tato yīśuḥ subuddheriva tasyedam uttaraṁ śrutvā taṁ bhāṣitavān tvamīśvarasya rājyānna dūrosi|itaḥ paraṁ tena saha kasyāpi vākyasya vicāraṁ karttāṁ kasyāpi pragalbhatā na jātā|


śimon pratyuvāca, mayā budhyate yasyādhikam ṛṇaṁ cakṣame sa iti; tato yīśustaṁ vyājahāra, tvaṁ yathārthaṁ vyacārayaḥ|


khrīṣṭa ekaikaviśvāsijanāya puṇyaṁ dātuṁ vyavasthāyāḥ phalasvarūpo bhavati|


vyavasthāyāṁ yadyallikhati tad vyavasthādhīnān lokān uddiśya likhatīti vayaṁ jānīmaḥ| tato manuṣyamātro niruttaraḥ san īśvarasya sākṣād aparādhī bhavati|


itthaṁ sati jīvananimittā yājñā sā mama mṛtyujanikābhavat|


vyavasthā tu viśvāsasambandhinī na bhavati kintvetāni yaḥ pālayiṣyati sa eva tai rjīviṣyatītiniyamasambandhinī|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्