Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 अपरञ्च युष्मान् स्खलनाद् रक्षितुम् उल्लासेन स्वीयतेजसः साक्षात् निर्द्दोषान् स्थापयितुञ्च समर्थो

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 অপৰঞ্চ যুষ্মান্ স্খলনাদ্ ৰক্ষিতুম্ উল্লাসেন স্ৱীযতেজসঃ সাক্ষাৎ নিৰ্দ্দোষান্ স্থাপযিতুঞ্চ সমৰ্থো

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 অপরঞ্চ যুষ্মান্ স্খলনাদ্ রক্ষিতুম্ উল্লাসেন স্ৱীযতেজসঃ সাক্ষাৎ নির্দ্দোষান্ স্থাপযিতুঞ্চ সমর্থো

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 အပရဉ္စ ယုၐ္မာန် သ္ခလနာဒ် ရက္ၐိတုမ် ဥလ္လာသေန သွီယတေဇသး သာက္ၐာတ် နိရ္ဒ္ဒေါၐာန် သ္ထာပယိတုဉ္စ သမရ္ထော

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 aparanjca yuSmAn skhalanAd rakSitum ullAsEna svIyatEjasaH sAkSAt nirddOSAn sthApayitunjca samarthO

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:24
28 अन्तरसन्दर्भाः  

manujasutaḥ svadūtaiḥ sākaṁ pituḥ prabhāveṇāgamiṣyati; tadā pratimanujaṁ svasvakarmmānusārāt phalaṁ dāsyati|


tato yīśuḥ kathitavān, yuṣmānahaṁ tathyaṁ vadāmi, yūyaṁ mama paścādvarttino jātā iti kāraṇāt navīnasṛṣṭikāle yadā manujasutaḥ svīyaiścaryyasiṁhāsana upavekṣyati, tadā yūyamapi dvādaśasiṁhāsaneṣūpaviśya isrāyelīyadvādaśavaṁśānāṁ vicāraṁ kariṣyatha|


yadā manujasutaḥ pavitradūtān saṅginaḥ kṛtvā nijaprabhāvenāgatya nijatejomaye siṁhāsane nivekṣyati,


tadā ānandata, tathā bhṛśaṁ hlādadhvañca, yataḥ svarge bhūyāṁsi phalāni lapsyadhve; te yuṣmākaṁ purātanān bhaviṣyadvādino'pi tādṛg atāḍayan|


puna ryaḥ kaścin māṁ mama vākyaṁ vā lajjāspadaṁ jānāti manuṣyaputro yadā svasya pituśca pavitrāṇāṁ dūtānāñca tejobhiḥ pariveṣṭita āgamiṣyati tadā sopi taṁ lajjāspadaṁ jñāsyati|


he paradāsasya dūṣayitastvaṁ kaḥ? nijaprabhoḥ samīpe tena padasthena padacyutena vā bhavitavyaṁ sa ca padastha eva bhaviṣyati yata īśvarastaṁ padasthaṁ karttuṁ śaknoti|


ityatra vayaṁ kiṁ brūmaḥ? īśvaro yadyasmākaṁ sapakṣo bhavati tarhi ko vipakṣo'smākaṁ?


īśvare mamāsaktatvād ahaṁ yuṣmānadhi tape yasmāt satīṁ kanyāmiva yuṣmān ekasmin vare'rthataḥ khrīṣṭe samarpayitum ahaṁ vāgdānam akārṣaṁ|


prabhu ryīśu ryenotthāpitaḥ sa yīśunāsmānapyutthāpayiṣyati yuṣmābhiḥ sārddhaṁ svasamīpa upasthāpayiṣyati ca, vayam etat jānīmaḥ|


kṣaṇamātrasthāyi yadetat laghiṣṭhaṁ duḥkhaṁ tad atibāhulyenāsmākam anantakālasthāyi gariṣṭhasukhaṁ sādhayati,


asmākam antare yā śaktiḥ prakāśate tayā sarvvātiriktaṁ karmma kurvvan asmākaṁ prārthanāṁ kalpanāñcātikramituṁ yaḥ śaknoti


aparaṁ tilakavalyādivihīnāṁ pavitrāṁ niṣkalaṅkāñca tāṁ samitiṁ tejasvinīṁ kṛtvā svahaste samarpayituñcābhilaṣitavān|


yataḥ sa svasammukhe pavitrān niṣkalaṅkān anindanīyāṁśca yuṣmān sthāpayitum icchati|


tasmād vayaṁ tameva ghoṣayanto yad ekaikaṁ mānavaṁ siddhībhūtaṁ khrīṣṭe sthāpayema tadarthamekaikaṁ mānavaṁ prabodhayāmaḥ pūrṇajñānena caikaikaṁ mānavaṁ upadiśāmaḥ|


asmākaṁ jīvanasvarūpaḥ khrīṣṭo yadā prakāśiṣyate tadā tena sārddhaṁ yūyamapi vibhavena prakāśiṣyadhve|


aparaṁ sarvvasmād duṣkarmmataḥ prabhu rmām uddhariṣyati nijasvargīyarājyaṁ netuṁ māṁ tārayiṣyati ca| tasya dhanyavādaḥ sadākālaṁ bhūyāt| āmen|


yato yaḥ kaścit kṛtsnāṁ vyavasthāṁ pālayati sa yadyekasmin vidhau skhalati tarhi sarvveṣām aparādhī bhavati|


kintu khrīṣṭena kleśānāṁ sahabhāgitvād ānandata tena tasya pratāpaprakāśe'pyānanandena praphullā bhaviṣyatha|


tasmād he bhrātaraḥ, yūyaṁ svakīyāhvānavaraṇayo rdṛḍhakaraṇe bahu yatadhvaṁ, tat kṛtvā kadāca na skhaliṣyatha|


īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|


teṣāṁ vadaneṣu cānṛtaṁ kimapi na vidyate yataste nirddoṣā īśvarasiṁhāsanasyāntike tiṣṭhanti|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्