Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:23 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

23 kāṁścid agnita uddhṛtya bhayaṁ pradarśya rakṣata, śārīrikabhāvena kalaṅkitaṁ vastramapi ṛtīyadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

23 कांश्चिद् अग्नित उद्धृत्य भयं प्रदर्श्य रक्षत, शारीरिकभावेन कलङ्कितं वस्त्रमपि ऋतीयध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

23 কাংশ্চিদ্ অগ্নিত উদ্ধৃত্য ভযং প্ৰদৰ্শ্য ৰক্ষত, শাৰীৰিকভাৱেন কলঙ্কিতং ৱস্ত্ৰমপি ঋতীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

23 কাংশ্চিদ্ অগ্নিত উদ্ধৃত্য ভযং প্রদর্শ্য রক্ষত, শারীরিকভাৱেন কলঙ্কিতং ৱস্ত্রমপি ঋতীযধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

23 ကာံၑ္စိဒ် အဂ္နိတ ဥဒ္ဓၖတျ ဘယံ ပြဒရ္ၑျ ရက္ၐတ, ၑာရီရိကဘာဝေန ကလင်္ကိတံ ဝသ္တြမပိ ၒတီယဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

23 kAMzcid agnita uddhRtya bhayaM pradarzya rakSata, zArIrikabhAvEna kalagkitaM vastramapi RtIyadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:23
21 अन्तरसन्दर्भाः  

tannimittam anyadeśināṁ nikaṭe preritaḥ san ahaṁ svapadasya mahimānaṁ prakāśayāmi|


ityanena dharmmāt mā bhraṁśadhvaṁ| kusaṁsargeṇa lokānāṁ sadācāro vinaśyati|


yasya ca karmma dhakṣyate tasya kṣati rbhaviṣyati kintu vahne rnirgatajana iva sa svayaṁ paritrāṇaṁ prāpsyati|


ataeva prabho rbhayānakatvaṁ vijñāya vayaṁ manujān anunayāmaḥ kiñceśvarasya gocare saprakāśā bhavāmaḥ, yuṣmākaṁ saṁvedagocare'pi saprakāśā bhavāma ityāśaṁsāmahe|


yadi ca kaścidetatpatre likhitām asmākam ājñāṁ na gṛhlāti tarhi yūyaṁ taṁ mānuṣaṁ lakṣayata tasya saṁsargaṁ tyajata ca tena sa trapiṣyate|


svasmin upadeśe ca sāvadhāno bhūtvāvatiṣṭhasva tat kṛtvā tvayātmaparitrāṇaṁ śrotṛṇāñca paritrāṇaṁ sādhayiṣyate|


yatastava maṅgalaṁ bhūyāditi vācaṁ yaḥ kaścit tasmai kathayati sa tasya duṣkarmmaṇām aṁśī bhavati|


aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ


tvaṁ yad dhanī bhavestadarthaṁ matto vahnau tāpitaṁ suvarṇaṁ krīṇīhi nagnatvāt tava lajjā yanna prakāśeta tadarthaṁ paridhānāya mattaḥ śubhravāsāṁsi krīṇīhi yacca tava dṛṣṭiḥ prasannā bhavet tadarthaṁ cakṣurlepanāyāñjanaṁ mattaḥ krīṇīhīti mama mantraṇā|


tathāpi yaiḥ svavāsāṁsi na kalaṅkitāni tādṛśāḥ katipayalokāḥ sārddinagare 'pi tava vidyante te śubhraparicchadai rmama saṅge gamanāgamane kariṣyanti yataste yogyāḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्