Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




यहूदा 1:21 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

21 īśvarasya premnā svān rakṣata, anantajīvanāya cāsmākaṁ prabho ryīśukhrīṣṭasya kṛpāṁ pratīkṣadhvaṁ|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

21 ईश्वरस्य प्रेम्ना स्वान् रक्षत, अनन्तजीवनाय चास्माकं प्रभो र्यीशुख्रीष्टस्य कृपां प्रतीक्षध्वं।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

21 ঈশ্ৱৰস্য প্ৰেম্না স্ৱান্ ৰক্ষত, অনন্তজীৱনায চাস্মাকং প্ৰভো ৰ্যীশুখ্ৰীষ্টস্য কৃপাং প্ৰতীক্ষধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

21 ঈশ্ৱরস্য প্রেম্না স্ৱান্ রক্ষত, অনন্তজীৱনায চাস্মাকং প্রভো র্যীশুখ্রীষ্টস্য কৃপাং প্রতীক্ষধ্ৱং|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

21 ဤၑွရသျ ပြေမ္နာ သွာန် ရက္ၐတ, အနန္တဇီဝနာယ စာသ္မာကံ ပြဘော ရျီၑုခြီၐ္ဋသျ ကၖပါံ ပြတီက္ၐဓွံ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

21 Izvarasya prEmnA svAn rakSata, anantajIvanAya cAsmAkaM prabhO ryIzukhrISTasya kRpAM pratIkSadhvaM|

अध्यायं द्रष्टव्यम् प्रतिलिपि




यहूदा 1:21
31 अन्तरसन्दर्भाः  

mūsādvārā vyavasthā dattā kintvanugrahaḥ satyatvañca yīśukhrīṣṭadvārā samupātiṣṭhatāṁ|


yo jano mamājñā gṛhītvā tā ācarati saeva mayi prīyate; yo janaśca mayi prīyate saeva mama pituḥ priyapātraṁ bhaviṣyati, tathāhamapi tasmin prītvā tasmai svaṁ prakāśayiṣyāmi|


tato barṇabbāstatra upasthitaḥ san īśvarasyānugrahasya phalaṁ dṛṣṭvā sānando jātaḥ,


tena mṛtyunā yadvat pāpasya rājatvam abhavat tadvad asmākaṁ prabhuyīśukhrīṣṭadvārānantajīvanadāyipuṇyenānugrahasya rājatvaṁ bhavati|


pratyāśāto vrīḍitatvaṁ na jāyate, yasmād asmabhyaṁ dattena pavitreṇātmanāsmākam antaḥkaraṇānīśvarasya premavāriṇā siktāni|


yataḥ pāpasya vetanaṁ maraṇaṁ kintvasmākaṁ prabhuṇā yīśukhrīṣṭenānantajīvanam īśvaradattaṁ pāritoṣikam āste|


vaiteṣāṁ kenāpi na śakyamityasmin dṛḍhaviśvāso mamāste|


prabho ryīśukhrīṣṭasyānugraha īśvarasya prema pavitrasyātmano bhāgitvañca sarvvān yuṣmān prati bhūyāt| tathāstu|


īśvarasya premni khrīṣṭasya sahiṣṇutāyāñca prabhuḥ svayaṁ yuṣmākam antaḥkaraṇāni vinayatu|


asmākaṁ tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi anugrahaṁ dayāṁ śāntiñca kuryyāstāṁ|


prabhuranīṣipharasya parivārān prati kṛpāṁ vidadhātu yataḥ sa punaḥ puna rmām āpyāyitavān


ato vicāradine sa yathā prabhoḥ kṛpābhājanaṁ bhavet tādṛśaṁ varaṁ prabhustasmai deyāt| iphiṣanagare'pi sa kati prakārai rmām upakṛtavān tat tvaṁ samyag vetsi|


tāta īśvaro'smākaṁ prabhu ryīśukhrīṣṭaśca tvayi prasādaṁ dayāṁ śāntiñca kriyāstāṁ|


śeṣaṁ puṇyamukuṭaṁ madarthaṁ rakṣitaṁ vidyate tacca tasmin mahādine yathārthavicārakeṇa prabhunā mahyaṁ dāyiṣyate kevalaṁ mahyam iti nahi kintu yāvanto lokāstasyāgamanam ākāṅkṣante tebhyaḥ sarvvebhyo 'pi dāyiṣyate|


tadvat khrīṣṭo'pi bahūnāṁ pāpavahanārthaṁ balirūpeṇaikakṛtva utsasṛje, aparaṁ dvitīyavāraṁ pāpād bhinnaḥ san ye taṁ pratīkṣante teṣāṁ paritrāṇārthaṁ darśanaṁ dāsyati|


tasyeśvaradinasyāgamanaṁ pratīkṣamāṇairākāṅkṣamāṇaiśca yūṣmābhi rdharmmācāreśvarabhaktibhyāṁ kīdṛśai rlokai rbhavitavyaṁ?


asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|


ya īśvarāt jātaḥ sa pāpācāraṁ na karoti kintvīśvarāt jāto janaḥ svaṁ rakṣati tasmāt sa pāpātmā taṁ na spṛśatīti vayaṁ jānīmaḥ|


he priyabālakāḥ, yūyaṁ devamūrttibhyaḥ svān rakṣata| āmen|


yīśukhrīṣṭasya dāso yākūbo bhrātā yihūdāstāteneśvareṇa pavitrīkṛtān yīśukhrīṣṭena rakṣitāṁścāhūtān lokān prati patraṁ likhati|


aparaṁ yūyaṁ vivicya kāṁścid anukampadhvaṁ


aparañca yuṣmān skhalanād rakṣitum ullāsena svīyatejasaḥ sākṣāt nirddoṣān sthāpayituñca samartho


meṣavatsasya raktena svasākṣyavacanena ca| te tu nirjitavantastaṁ na ca sneham akurvvata| prāṇoṣvapi svakīyeṣu maraṇasyaiva saṅkaṭe|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्