Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tataḥ sa pratyuditavān etasya vāsya pitroḥ pāpād etādṛśobhūda iti nahi kintvanena yatheśvarasya karmma prakāśyate taddhetoreva|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 ततः स प्रत्युदितवान् एतस्य वास्य पित्रोः पापाद् एतादृशोभूद इति नहि किन्त्वनेन यथेश्वरस्य कर्म्म प्रकाश्यते तद्धेतोरेव।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 ততঃ স প্ৰত্যুদিতৱান্ এতস্য ৱাস্য পিত্ৰোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱৰস্য কৰ্ম্ম প্ৰকাশ্যতে তদ্ধেতোৰেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 ততঃ স প্রত্যুদিতৱান্ এতস্য ৱাস্য পিত্রোঃ পাপাদ্ এতাদৃশোভূদ ইতি নহি কিন্ত্ৱনেন যথেশ্ৱরস্য কর্ম্ম প্রকাশ্যতে তদ্ধেতোরেৱ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တတး သ ပြတျုဒိတဝါန် ဧတသျ ဝါသျ ပိတြေား ပါပါဒ် ဧတာဒၖၑောဘူဒ ဣတိ နဟိ ကိန္တွနေန ယထေၑွရသျ ကရ္မ္မ ပြကာၑျတေ တဒ္ဓေတောရေဝ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tataH sa pratyuditavAn Etasya vAsya pitrOH pApAd EtAdRzObhUda iti nahi kintvanEna yathEzvarasya karmma prakAzyatE taddhEtOrEva|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:3
16 अन्तरसन्दर्भाः  

etāni yadyad yuvāṁ śṛṇuthaḥ paśyathaśca gatvā tadvārttāṁ yohanaṁ gadataṁ|


tadā yīśurimāṁ vārttāṁ śrutvākathayata pīḍeyaṁ maraṇārthaṁ na kintvīśvarasya mahimārtham īśvaraputrasya mahimaprakāśārthañca jātā|


tadā yīśuravādīt, yadi viśvasiṣi tarhīśvarasya mahimaprakāśaṁ drakṣyasi kathāmimāṁ kiṁ tubhyaṁ nākathayaṁ?


te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|


yadaghaṭata tad dṛṣṭā sarvve lokā īśvarasya guṇān anvavadan tasmāt lokabhayāt tau daṇḍayituṁ kamapyupāyaṁ na prāpya te punarapi tarjayitvā tāvatyajan|


asmāsvīśvarasya yat prema varttate tad vayaṁ jñātavantastasmin viśvāsitavantaśca| īśvaraḥ premasvarūpaḥ premnī yastiṣṭhati sa īśvare tiṣṭhati tasmiṁśceśvarastiṣṭhati|


asmāsvīśvarasya premaitena prākāśata yat svaputreṇāsmabhyaṁ jīvanadānārtham īśvaraḥ svīyam advitīyaṁ putraṁ jaganmadhyaṁ preṣitavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्