Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:17 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

17 itthaṁ teṣāṁ parasparaṁ bhinnavākyatvam abhavat| paścāt te punarapi taṁ pūrvvāndhaṁ mānuṣam aprākṣuḥ yo janastava cakṣuṣī prasanne kṛtavān tasmin tvaṁ kiṁ vadasi? sa ukttavān sa bhaviśadvādī|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

17 इत्थं तेषां परस्परं भिन्नवाक्यत्वम् अभवत्। पश्चात् ते पुनरपि तं पूर्व्वान्धं मानुषम् अप्राक्षुः यो जनस्तव चक्षुषी प्रसन्ने कृतवान् तस्मिन् त्वं किं वदसि? स उक्त्तवान् स भविशद्वादी।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

17 ইত্থং তেষাং পৰস্পৰং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনৰপি তং পূৰ্ৱ্ৱান্ধং মানুষম্ অপ্ৰাক্ষুঃ যো জনস্তৱ চক্ষুষী প্ৰসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

17 ইত্থং তেষাং পরস্পরং ভিন্নৱাক্যৎৱম্ অভৱৎ| পশ্চাৎ তে পুনরপি তং পূর্ৱ্ৱান্ধং মানুষম্ অপ্রাক্ষুঃ যো জনস্তৱ চক্ষুষী প্রসন্নে কৃতৱান্ তস্মিন্ ৎৱং কিং ৱদসি? স উক্ত্তৱান্ স ভৱিশদ্ৱাদী|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

17 ဣတ္ထံ တေၐာံ ပရသ္ပရံ ဘိန္နဝါကျတွမ် အဘဝတ်၊ ပၑ္စာတ် တေ ပုနရပိ တံ ပူရွွာန္ဓံ မာနုၐမ် အပြာက္ၐုး ယော ဇနသ္တဝ စက္ၐုၐီ ပြသန္နေ ကၖတဝါန် တသ္မိန် တွံ ကိံ ဝဒသိ? သ ဥက္တ္တဝါန် သ ဘဝိၑဒွါဒီ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

17 itthaM tESAM parasparaM bhinnavAkyatvam abhavat| pazcAt tE punarapi taM pUrvvAndhaM mAnuSam aprAkSuH yO janastava cakSuSI prasannE kRtavAn tasmin tvaM kiM vadasi? sa ukttavAn sa bhavizadvAdI|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:17
9 अन्तरसन्दर्भाः  

tatra lokoḥ kathayāmāsuḥ, eṣa gālīlpradeśīya-nāsaratīya-bhaviṣyadvādī yīśuḥ|


sa papraccha kā ghaṭanāḥ? tadā tau vaktumārebhāte yīśunāmā yo nāsaratīyo bhaviṣyadvādī īśvarasya mānuṣāṇāñca sākṣāt vākye karmmaṇi ca śaktimānāsīt


tadā sā mahilā gaditavati he maheccha bhavān eko bhaviṣyadvādīti buddhaṁ mayā|


aparaṁ yīśoretādṛśīm āścaryyakriyāṁ dṛṣṭvā lokā mitho vaktumārebhire jagati yasyāgamanaṁ bhaviṣyati sa evāyam avaśyaṁ bhaviṣyadvakttā|


kintu yīśu rviśrāmavāre karddamaṁ kṛtvā tasya nayane prasanne'karod itikāraṇāt katipayaphirūśino'vadan


phalata īśvareṇa pavitreṇātmanā śaktyā cābhiṣikto nāsaratīyayīśuḥ sthāne sthāne bhraman sukriyāṁ kurvvan śaitānā kliṣṭān sarvvalokān svasthān akarot, yata īśvarastasya sahāya āsīt;


ato he isrāyelvaṁśīyalokāḥ sarvve kathāyāmetasyām mano nidhaddhvaṁ nāsaratīyo yīśurīśvarasya manonītaḥ pumān etad īśvarastatkṛtairāścaryyādbhutakarmmabhi rlakṣaṇaiśca yuṣmākaṁ sākṣādeva pratipāditavān iti yūyaṁ jānītha|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्