Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:16 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

16 sa pumān īśvarānna yataḥ sa viśrāmavāraṁ na manyate| tatonye kecit pratyavadan pāpī pumān kim etādṛśam āścaryyaṁ karmma karttuṁ śaknoti?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

16 स पुमान् ईश्वरान्न यतः स विश्रामवारं न मन्यते। ततोन्ये केचित् प्रत्यवदन् पापी पुमान् किम् एतादृशम् आश्चर्य्यं कर्म्म कर्त्तुं शक्नोति?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

16 স পুমান্ ঈশ্ৱৰান্ন যতঃ স ৱিশ্ৰামৱাৰং ন মন্যতে| ততোন্যে কেচিৎ প্ৰত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চৰ্য্যং কৰ্ম্ম কৰ্ত্তুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

16 স পুমান্ ঈশ্ৱরান্ন যতঃ স ৱিশ্রামৱারং ন মন্যতে| ততোন্যে কেচিৎ প্রত্যৱদন্ পাপী পুমান্ কিম্ এতাদৃশম্ আশ্চর্য্যং কর্ম্ম কর্ত্তুং শক্নোতি?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

16 သ ပုမာန် ဤၑွရာန္န ယတး သ ဝိၑြာမဝါရံ န မနျတေ၊ တတောနျေ ကေစိတ် ပြတျဝဒန် ပါပီ ပုမာန် ကိမ် ဧတာဒၖၑမ် အာၑ္စရျျံ ကရ္မ္မ ကရ္တ္တုံ ၑက္နောတိ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

16 sa pumAn IzvarAnna yataH sa vizrAmavAraM na manyatE| tatOnyE kEcit pratyavadan pApI pumAn kim EtAdRzam AzcaryyaM karmma karttuM zaknOti?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:16
18 अन्तरसन्दर्भाः  

tato yīśum apavadituṁ mānuṣāḥ papracchuḥ, viśrāmavāre nirāmayatvaṁ karaṇīyaṁ na vā?


tad vilokya phirūśino yīśuṁ jagaduḥ, paśya viśrāmavāre yat karmmākarttavyaṁ tadeva tava śiṣyāḥ kurvvanti|


kintu viśrāmavāre yīśunā tasyāḥ svāsthyakaraṇād bhajanagehasyādhipatiḥ prakupya lokān uvāca, ṣaṭsu dineṣu lokaiḥ karmma karttavyaṁ tasmāddhetoḥ svāsthyārthaṁ teṣu dineṣu āgacchata, viśrāmavāre māgacchata|


asmādupadeśāt punaśca yihūdīyānāṁ madhye bhinnavākyatā jātā|


ataeva pitaryyahaṁ tiṣṭhāmi pitā ca mayi tiṣṭhati mamāsyāṁ kathāyāṁ pratyayaṁ kuruta, no cet karmmahetoḥ pratyayaṁ kuruta|


yādṛśāni karmmāṇi kenāpi kadāpi nākriyanta tādṛśāni karmmāṇi yadi teṣāṁ sākṣād ahaṁ nākariṣyaṁ tarhi teṣāṁ pāpaṁ nābhaviṣyat kintvadhunā te dṛṣṭvāpi māṁ mama pitarañcārttīyanta|


itthaṁ yīśurgālīlapradeśe āścaryyakārmma prārambha nijamahimānaṁ prākāśayat tataḥ śiṣyāstasmin vyaśvasan|


yīśaurabhyarṇam āvrajya vyāhārṣīt, he guro bhavān īśvarād āgat eka upadeṣṭā, etad asmābhirjñāyate; yato bhavatā yānyāścaryyakarmmāṇi kriyante parameśvarasya sāhāyyaṁ vinā kenāpi tattatkarmmāṇi karttuṁ na śakyante|


tasmād yihūdīyāḥ svasthaṁ naraṁ vyāharan adya viśrāmavāre śayanīyamādāya na yātavyam|


kintu tatpramāṇādapi mama gurutaraṁ pramāṇaṁ vidyate pitā māṁ preṣya yadyat karmma samāpayituṁ śakttimadadāt mayā kṛtaṁ tattat karmma madarthe pramāṇaṁ dadāti|


tasmād yihūdīyāḥ parasparaṁ vivadamānā vakttumārebhire eṣa bhojanārthaṁ svīyaṁ palalaṁ katham asmabhyaṁ dāsyati?


tato lokānāṁ madhye tasmin nānāvidhā vivādā bhavitum ārabdhavantaḥ| kecid avocan sa uttamaḥ puruṣaḥ kecid avocan na tathā varaṁ lokānāṁ bhramaṁ janayati|


ataeva viśrāmavāre manuṣyāṇāṁ tvakchede kṛte yadi mūsāvyavasthāmaṅganaṁ na bhavati tarhi mayā viśrāmavāre mānuṣaḥ sampūrṇarūpeṇa svastho'kāri tatkāraṇād yūyaṁ kiṁ mahyaṁ kupyatha?


itthaṁ tasmin lokānāṁ bhinnavākyatā jātā|


tadā te punaśca taṁ pūrvvāndham āhūya vyāharan īśvarasya guṇān vada eṣa manuṣyaḥ pāpīti vayaṁ jānīmaḥ|


kintu kiyanto lokā yihūdīyānāṁ sapakṣāḥ kiyanto lokāḥ preritānāṁ sapakṣā jātāḥ, ato nāgarikajananivahamadhye bhinnavākyatvam abhavat|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्