Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 9:1 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

1 tataḥ paraṁ yīśurgacchan mārgamadhye janmāndhaṁ naram apaśyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

1 ततः परं यीशुर्गच्छन् मार्गमध्ये जन्मान्धं नरम् अपश्यत्।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

1 ততঃ পৰং যীশুৰ্গচ্ছন্ মাৰ্গমধ্যে জন্মান্ধং নৰম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

1 ততঃ পরং যীশুর্গচ্ছন্ মার্গমধ্যে জন্মান্ধং নরম্ অপশ্যৎ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

1 တတး ပရံ ယီၑုရ္ဂစ္ဆန် မာရ္ဂမဓျေ ဇန္မာန္ဓံ နရမ် အပၑျတ်၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

1 tataH paraM yIzurgacchan mArgamadhyE janmAndhaM naram apazyat|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 9:1
12 अन्तरसन्दर्भाः  

aparaṁ vartmapārśva upaviśantau dvāvandhau tena mārgeṇa yīśo rgamanaṁ niśamya proccaiḥ kathayāmāsatuḥ, he prabho dāyūdaḥ santāna, āvayo rdayāṁ vidhehi|


tataḥ paraṁ yīśustasmāt sthānād yātrāṁ cakāra; tadā he dāyūdaḥ santāna, asmān dayasva, iti vadantau dvau janāvandhau procairāhūyantau tatpaścād vavrajatuḥ|


tadā sa tatpitaraṁ papraccha, asyedṛśī daśā kati dināni bhūtā? tataḥ sovādīt bālyakālāt|


dvādaśavarṣāṇi pradararogagrastā nānā vaidyaiścikitsitā sarvvasvaṁ vyayitvāpi svāsthyaṁ na prāptā yā yoṣit sā yīśoḥ paścādāgatya tasya vastragranthiṁ pasparśa|


tadāṣṭātriṁśadvarṣāṇi yāvad rogagrasta ekajanastasmin sthāne sthitavān|


tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|


tataḥ śiṣyāstam apṛcchan he guro naroyaṁ svapāpena vā svapitrāḥ pāpenāndho'jāyata?


tatrobhayapādayoścalanaśaktihīno janmārabhya khañjaḥ kadāpi gamanaṁ nākarot etādṛśa eko mānuṣo lustrānagara upaviśya paulasya kathāṁ śrutavān|


te'sabhyalokāstasya haste sarpam avalambamānaṁ dṛṣṭvā parasparam uktavanta eṣa jano'vaśyaṁ narahā bhaviṣyati, yato yadyapi jaladhe rakṣāṁ prāptavān tathāpi pratiphaladāyaka enaṁ jīvituṁ na dadāti|


yasya mānuṣasyaitat svāsthyakaraṇam āścaryyaṁ karmmākriyata tasya vayaścatvāriṁśadvatsarā vyatītāḥ|


tadā tatra pakṣāghātavyādhināṣṭau vatsarān śayyāgatam aineyanāmānaṁ manuṣyaṁ sākṣat prāpya tamavadat,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्