Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:6 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

6 te tamapavadituṁ parīkṣābhiprāyeṇa vākyamidam apṛcchan kintu sa prahvībhūya bhūmāvaṅgalyā lekhitum ārabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

6 ते तमपवदितुं परीक्षाभिप्रायेण वाक्यमिदम् अपृच्छन् किन्तु स प्रह्वीभूय भूमावङ्गल्या लेखितुम् आरभत।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

6 তে তমপৱদিতুং পৰীক্ষাভিপ্ৰাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্ৰহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আৰভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

6 তে তমপৱদিতুং পরীক্ষাভিপ্রাযেণ ৱাক্যমিদম্ অপৃচ্ছন্ কিন্তু স প্রহ্ৱীভূয ভূমাৱঙ্গল্যা লেখিতুম্ আরভত|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

6 တေ တမပဝဒိတုံ ပရီက္ၐာဘိပြာယေဏ ဝါကျမိဒမ် အပၖစ္ဆန် ကိန္တု သ ပြဟွီဘူယ ဘူမာဝင်္ဂလျာ လေခိတုမ် အာရဘတ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

6 tE tamapavadituM parIkSAbhiprAyENa vAkyamidam apRcchan kintu sa prahvIbhUya bhUmAvaggalyA lEkhitum Arabhata|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:6
27 अन्तरसन्दर्भाः  

paśyata, vṛkayūthamadhye meṣaḥ yathāvistathā yuṣmāna prahiṇomi, tasmād yūyam ahiriva satarkāḥ kapotāivāhiṁsakā bhavata|


kintu yīśustāṁ kimapi noktavān, tataḥ śiṣyā āgatya taṁ nivedayāmāsuḥ, eṣā yoṣid asmākaṁ paścād uccairāhūyāgacchati, enāṁ visṛjatu|


tadānīṁ phirūśinaḥ sidūkinaścāgatya taṁ parīkṣituṁ nabhamīyaṁ kiñcana lakṣma darśayituṁ tasmai nivedayāmāsuḥ|


tadanantaraṁ phirūśinastatsamīpamāgatya pārīkṣituṁ taṁ papracchuḥ, kasmādapi kāraṇāt nareṇa svajāyā parityājyā na vā?


tato yīśusteṣāṁ khalatāṁ vijñāya kathitavān, re kapaṭinaḥ yuyaṁ kuto māṁ parikṣadhve?


teṣāmeko vyavasthāpako yīśuṁ parīkṣituṁ papaccha,


kintu yīśu rmaunībhūya tasyau| tato mahāyājaka uktavān, tvām amareśvaranāmnā śapayāmi, tvamīśvarasya putro'bhiṣikto bhavasi naveti vada|


tadā phirūśinastatsamīpam etya taṁ parīkṣituṁ papracchaḥ svajāyā manujānāṁ tyajyā na veti?


kintu sa teṣāṁ kapaṭaṁ jñātvā jagāda, kuto māṁ parīkṣadhve? ekaṁ mudrāpādaṁ samānīya māṁ darśayata|


sa viśrāmavāre tamarogiṇaṁ kariṣyati navetyatra bahavastam apavadituṁ chidramapekṣitavantaḥ|


tataḥ paraṁ phirūśina āgatya tena saha vivadamānāstasya parīkṣārtham ākāśīyacihnaṁ draṣṭuṁ yācitavantaḥ|


anantaram eko vyavasthāpaka utthāya taṁ parīkṣituṁ papraccha, he upadeśaka anantāyuṣaḥ prāptaye mayā kiṁ karaṇīyaṁ?


taṁ parīkṣituṁ kecid ākāśīyam ekaṁ cihnaṁ darśayituṁ taṁ prārthayāñcakrire|


tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|


teṣāṁ kecid yadvat khrīṣṭaṁ parīkṣitavantastasmād bhujaṅgai rnaṣṭāśca tadvad asmābhiḥ khrīṣṭo na parīkṣitavyaḥ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्