Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:48 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

48 tadā yihūdīyāḥ pratyavādiṣuḥ tvamekaḥ śomiroṇīyo bhūtagrastaśca vayaṁ kimidaṁ bhadraṁ nāvādiṣma?

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

48 तदा यिहूदीयाः प्रत्यवादिषुः त्वमेकः शोमिरोणीयो भूतग्रस्तश्च वयं किमिदं भद्रं नावादिष्म?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

48 তদা যিহূদীযাঃ প্ৰত্যৱাদিষুঃ ৎৱমেকঃ শোমিৰোণীযো ভূতগ্ৰস্তশ্চ ৱযং কিমিদং ভদ্ৰং নাৱাদিষ্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

48 তদা যিহূদীযাঃ প্রত্যৱাদিষুঃ ৎৱমেকঃ শোমিরোণীযো ভূতগ্রস্তশ্চ ৱযং কিমিদং ভদ্রং নাৱাদিষ্ম?

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

48 တဒါ ယိဟူဒီယား ပြတျဝါဒိၐုး တွမေကး ၑောမိရောဏီယော ဘူတဂြသ္တၑ္စ ဝယံ ကိမိဒံ ဘဒြံ နာဝါဒိၐ္မ?

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

48 tadA yihUdIyAH pratyavAdiSuH tvamEkaH zOmirONIyO bhUtagrastazca vayaM kimidaM bhadraM nAvAdiSma?

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:48
18 अन्तरसन्दर्भाः  

yadi śiṣyo nijaguro rdāsaśca svaprabhoḥ samāno bhavati tarhi tad yatheṣṭaṁ| cettairgṛhapatirbhūtarāja ucyate, tarhi parivārāḥ kiṁ tathā na vakṣyante?


etān dvādaśaśiṣyān yīśuḥ preṣayan ityājñāpayat, yūyam anyadeśīyānāṁ padavīṁ śemiroṇīyānāṁ kimapi nagarañca na praviśye


yato yohan āgatya na bhuktavān na pītavāṁśca, tena lokā vadanti, sa bhūtagrasta iti|


kintu phirūśinastat śrutvā gaditavantaḥ, bālsibūbnāmno bhūtarājasya sāhāyyaṁ vinā nāyaṁ bhūtān tyājayati|


ataeva yuṣmānahaṁ vadāmi, manujānāṁ sarvvaprakārapāpānāṁ nindāyāśca marṣaṇaṁ bhavituṁ śaknoti, kintu pavitrasyātmano viruddhanindāyā marṣaṇaṁ bhavituṁ na śaknoti|


re kapaṭinaḥ sarvve yiśayiyo yuṣmānadhi bhaviṣyadvacanānyetāni samyag uktavān|


tvaṁ kaḥ? iti vākyaṁ preṣṭuṁ yadā yihūdīyalokā yājakān levilokāṁśca yirūśālamo yohanaḥ samīpe preṣayāmāsuḥ,


tato bahavo vyāharan eṣa bhūtagrasta unmattaśca, kuta etasya kathāṁ śṛṇutha?


yūyaṁ māṁ guruṁ prabhuñca vadatha tat satyameva vadatha yatohaṁ saeva bhavāmi|


yīśuḥ śomiroṇīyāṁ tāṁ yoṣitam vyāhārṣīt mahyaṁ kiñcit pānīyaṁ pātuṁ dehi| kintu śomiroṇīyaiḥ sākaṁ yihūdīyalokā na vyavāharan tasmāddhetoḥ sākathayat śomiroṇīyā yoṣitadahaṁ tvaṁ yihūdīyosi kathaṁ mattaḥ pānīyaṁ pātum icchasi?


tadā lokā avadan tvaṁ bhūtagrastastvāṁ hantuṁ ko yatate?


tadā yihūdīyāḥ prāvocan kimayam ātmaghātaṁ kariṣyati? yato yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha iti vākyaṁ bravīti|


yihūdīyāstamavadan tvaṁ bhūtagrasta itīdānīm avaiṣma| ibrāhīm bhaviṣyadvādinañca sarvve mṛtāḥ kintu tvaṁ bhāṣase yo naro mama bhāratīṁ gṛhlāti sa jātu nidhānāsvādaṁ na lapsyate|


yataḥ khrīṣṭo'pi nijeṣṭācāraṁ nācaritavān, yathā likhitam āste, tvannindakagaṇasyaiva nindābhi rnindito'smyahaṁ|


ato hetorasmābhirapi tasyāpamānaṁ sahamānaiḥ śibirād bahistasya samīpaṁ gantavyaṁ|


eka īśvaro 'stīti tvaṁ pratyeṣi| bhadraṁ karoṣi| bhūtā api tat pratiyanti kampante ca|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्