Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:47 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

47 yaḥ kaścana īśvarīyo lokaḥ sa īśvarīyakathāyāṁ mano nidhatte yūyam īśvarīyalokā na bhavatha tannidānāt tatra na manāṁsi nidhadve|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

47 यः कश्चन ईश्वरीयो लोकः स ईश्वरीयकथायां मनो निधत्ते यूयम् ईश्वरीयलोका न भवथ तन्निदानात् तत्र न मनांसि निधद्वे।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

47 যঃ কশ্চন ঈশ্ৱৰীযো লোকঃ স ঈশ্ৱৰীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱৰীযলোকা ন ভৱথ তন্নিদানাৎ তত্ৰ ন মনাংসি নিধদ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

47 যঃ কশ্চন ঈশ্ৱরীযো লোকঃ স ঈশ্ৱরীযকথাযাং মনো নিধত্তে যূযম্ ঈশ্ৱরীযলোকা ন ভৱথ তন্নিদানাৎ তত্র ন মনাংসি নিধদ্ৱে|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

47 ယး ကၑ္စန ဤၑွရီယော လောကး သ ဤၑွရီယကထာယာံ မနော နိဓတ္တေ ယူယမ် ဤၑွရီယလောကာ န ဘဝထ တန္နိဒါနာတ် တတြ န မနာံသိ နိဓဒွေ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

47 yaH kazcana IzvarIyO lOkaH sa IzvarIyakathAyAM manO nidhattE yUyam IzvarIyalOkA na bhavatha tannidAnAt tatra na manAMsi nidhadvE|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:47
17 अन्तरसन्दर्भाः  

yaḥ kaścin māṁ na śraddhāya mama kathaṁ na gṛhlāti, anyastaṁ doṣiṇaṁ kariṣyati vastutastu yāṁ kathāmaham acakathaṁ sā kathā carame'nhi taṁ doṣiṇaṁ kariṣyati|


tadā pīlātaḥ kathitavān, tarhi tvaṁ rājā bhavasi? yīśuḥ pratyuktavān tvaṁ satyaṁ kathayasi, rājāhaṁ bhavāmi; satyatāyāṁ sākṣyaṁ dātuṁ janiṁ gṛhītvā jagatyasmin avatīrṇavān, tasmāt satyadharmmapakṣapātino mama kathāṁ śṛṇvanti|


ahaṁ yuṣmānatiyathārthaṁ vadāmi yadā mṛtā īśvaraputrasya ninādaṁ śroṣyanti ye ca śroṣyanti te sajīvā bhaviṣyanti samaya etādṛśa āyāti varam idānīmapyupatiṣṭhati|


aparamapi kathitavān asmāt kāraṇād akathayaṁ pituḥ sakāśāt śakttimaprāpya kopi mamāntikam āgantuṁ na śaknoti|


yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|


yūyaṁ mama vākyamidaṁ na budhyadhve kutaḥ? yato yūyaṁ mamopadeśaṁ soḍhuṁ na śaknutha|


ahaṁ tathyavākyaṁ vadāmi kāraṇādasmād yūyaṁ māṁ na pratītha|


ityaneneśvarasya santānāḥ śayatānasya ca santānā vyaktā bhavanti| yaḥ kaścid dharmmācāraṁ na karoti sa īśvarāt jāto nahi yaśca svabhrātari na prīyate so 'pīśvarāt jāto nahi|


yīśurabhiṣiktastrāteti yaḥ kaścid viśvāsiti sa īśvarāt jātaḥ; aparaṁ yaḥ kaścit janayitari prīyate sa tasmāt jāte jane 'pi prīyate|


yaḥ kaścid vipathagāmī bhūtvā khrīṣṭasya śikṣāyāṁ na tiṣṭhati sa īśvaraṁ na dhārayati khrīṣṭasya śijñāyāṁ yastiṣṭhati sa pitaraṁ putrañca dhārayati|


he priya, tvayā duṣkarmma nānukriyatāṁ kintu satkarmmaiva| yaḥ satkarmmācārī sa īśvarāt jātaḥ, yo duṣkarmmācārī sa īśvaraṁ na dṛṣṭavān|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्