Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:3 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

3 tadā adhyāpakāḥ phirūśinañca vyabhicārakarmmaṇi dhṛtaṁ striyamekām āniya sarvveṣāṁ madhye sthāpayitvā vyāharan

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

3 तदा अध्यापकाः फिरूशिनञ्च व्यभिचारकर्म्मणि धृतं स्त्रियमेकाम् आनिय सर्व्वेषां मध्ये स्थापयित्वा व्याहरन्

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

3 তদা অধ্যাপকাঃ ফিৰূশিনঞ্চ ৱ্যভিচাৰকৰ্ম্মণি ধৃতং স্ত্ৰিযমেকাম্ আনিয সৰ্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহৰন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

3 তদা অধ্যাপকাঃ ফিরূশিনঞ্চ ৱ্যভিচারকর্ম্মণি ধৃতং স্ত্রিযমেকাম্ আনিয সর্ৱ্ৱেষাং মধ্যে স্থাপযিৎৱা ৱ্যাহরন্

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

3 တဒါ အဓျာပကား ဖိရူၑိနဉ္စ ဝျဘိစာရကရ္မ္မဏိ ဓၖတံ သ္တြိယမေကာမ် အာနိယ သရွွေၐာံ မဓျေ သ္ထာပယိတွာ ဝျာဟရန္

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

3 tadA adhyApakAH phirUzinanjca vyabhicArakarmmaNi dhRtaM striyamEkAm Aniya sarvvESAM madhyE sthApayitvA vyAharan

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:3
10 अन्तरसन्दर्भाः  

sarvvān pradhānayājakān adhyāpakāṁśca samāhūyānīya papraccha, khrīṣṭaḥ kutra janiṣyate?


tataḥ sarvveṣu lokeṣu tasya samīpa āgateṣu sa upaviśya tān upadeṣṭum ārabhata|


he guro yoṣitam imāṁ vyabhicārakarmma kurvvāṇāṁ lokā dhṛtavantaḥ|


tāṁ kathaṁ śrutvā te svasvamanasi prabodhaṁ prāpya jyeṣṭhānukramaṁ ekaikaśaḥ sarvve bahiragacchan tato yīśurekākī tayakttobhavat madhyasthāne daṇḍāyamānā sā yoṣā ca sthitā|


aparaṁ tasmin pūrvvāndhe jane phirūśināṁ nikaṭam ānīte sati phirūśinopi tamapṛcchan kathaṁ dṛṣṭiṁ prāptosi?


anantaraṁ preritau madhye sthāpayitvāpṛcchan yuvāṁ kayā śaktayā vā kena nāmnā karmmāṇyetāni kuruthaḥ?


etatkāraṇāt patyurjīvanakāle nārī yadyanyaṁ puruṣaṁ vivahati tarhi sā vyabhicāriṇī bhavati kintu yadi sa pati rmriyate tarhi sā tasyā vyavasthāyā muktā satī puruṣāntareṇa vyūḍhāpi vyabhicāriṇī na bhavati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्