Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:28 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

28 tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

28 ततो यीशुरकथयद् यदा मनुष्यपुत्रम् ऊर्द्व्व उत्थापयिष्यथ तदाहं स पुमान् केवलः स्वयं किमपि कर्म्म न करोमि किन्तु तातो यथा शिक्षयति तदनुसारेण वाक्यमिदं वदामीति च यूयं ज्ञातुं शक्ष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

28 ততো যীশুৰকথযদ্ যদা মনুষ্যপুত্ৰম্ ঊৰ্দ্ৱ্ৱ উত্থাপযিষ্যথ তদাহং স পুমান্ কেৱলঃ স্ৱযং কিমপি কৰ্ম্ম ন কৰোমি কিন্তু তাতো যথা শিক্ষযতি তদনুসাৰেণ ৱাক্যমিদং ৱদামীতি চ যূযং জ্ঞাতুং শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

28 ততো যীশুরকথযদ্ যদা মনুষ্যপুত্রম্ ঊর্দ্ৱ্ৱ উত্থাপযিষ্যথ তদাহং স পুমান্ কেৱলঃ স্ৱযং কিমপি কর্ম্ম ন করোমি কিন্তু তাতো যথা শিক্ষযতি তদনুসারেণ ৱাক্যমিদং ৱদামীতি চ যূযং জ্ঞাতুং শক্ষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

28 တတော ယီၑုရကထယဒ် ယဒါ မနုၐျပုတြမ် ဦရ္ဒွွ ဥတ္ထာပယိၐျထ တဒါဟံ သ ပုမာန် ကေဝလး သွယံ ကိမပိ ကရ္မ္မ န ကရောမိ ကိန္တု တာတော ယထာ ၑိက္ၐယတိ တဒနုသာရေဏ ဝါကျမိဒံ ဝဒါမီတိ စ ယူယံ ဇ္ဉာတုံ ၑက္ၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

28 tatO yIzurakathayad yadA manuSyaputram Urdvva utthApayiSyatha tadAhaM sa pumAn kEvalaH svayaM kimapi karmma na karOmi kintu tAtO yathA zikSayati tadanusArENa vAkyamidaM vadAmIti ca yUyaM jnjAtuM zakSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:28
28 अन्तरसन्दर्भाः  

bahavo mama nāma gṛhlanta āgamiṣyanti, khrīṣṭo'hameveti vācaṁ vadanto bahūn bhramayiṣyanti|


yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;


tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|


tvaṁ satataṁ śṛṇoṣi tadapyahaṁ jānāmi, kintu tvaṁ māṁ yat prairayastad yathāsmin sthāne sthitā lokā viśvasanti tadartham idaṁ vākyaṁ vadāmi|


ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|


yuṣmākam adṛśyaḥ sannahaṁ pituḥ samīpaṁ gacchāmi tasmād puṇye prabodhaṁ janayiṣyati|


evaṁ sati yīśuḥ svasya mṛtyau yāṁ kathāṁ kathitavān sā saphalābhavat|


tataste madhyasthāne taṁ tasyobhayapārśve dvāvaparau kruśe'vidhan|


tubhyaṁ yathārthaṁ kathayāmi, vayaṁ yad vidmastad vacmaḥ yaṁcca paśyāmastasyaiva sākṣyaṁ dadmaḥ kintu yuṣmābhirasmākaṁ sākṣitvaṁ na gṛhyate|


aparañca mūsā yathā prāntare sarpaṁ protthāpitavān manuṣyaputro'pi tathaivotthāpitavyaḥ;


tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|


paścād yīśuravadad yuṣmānahaṁ yathārthataraṁ vadāmi putraḥ pitaraṁ yadyat karmma kurvvantaṁ paśyati tadatiriktaṁ svecchātaḥ kimapi karmma karttuṁ na śaknoti| pitā yat karoti putropi tadeva karoti|


ahaṁ svayaṁ kimapi karttuṁ na śaknomi yathā śuṇomi tathā vicārayāmi mama vicārañca nyāyyaḥ yatohaṁ svīyābhīṣṭaṁ nehitvā matprerayituḥ pituriṣṭam īhe|


nijābhimataṁ sādhayituṁ na hi kintu prerayiturabhimataṁ sādhayituṁ svargād āgatosmi|


tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|


kintu sa janake vākyamidaṁ prokttavān iti te nābudhyanta|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|


tataḥ paraṁ ye sānandāstāṁ kathām agṛhlan te majjitā abhavan| tasmin divase prāyeṇa trīṇi sahasrāṇi lokāsteṣāṁ sapakṣāḥ santaḥ


tathāpi ye lokāstayorupadeśam aśṛṇvan teṣāṁ prāyeṇa pañcasahasrāṇi janā vyaśvasan|


pavitrasyātmanaḥ sambandhena ceśvarasya prabhāvavān putra iti śmaśānāt tasyotthānena pratipannaṁ|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्