Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:24 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

24 tasmāt kathitavān yūyaṁ nijaiḥ pāpai rmariṣyatha yatohaṁ sa pumān iti yadi na viśvasitha tarhi nijaiḥ pāpai rmariṣyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

24 तस्मात् कथितवान् यूयं निजैः पापै र्मरिष्यथ यतोहं स पुमान् इति यदि न विश्वसिथ तर्हि निजैः पापै र्मरिष्यथ।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

24 তস্মাৎ কথিতৱান্ যূযং নিজৈঃ পাপৈ ৰ্মৰিষ্যথ যতোহং স পুমান্ ইতি যদি ন ৱিশ্ৱসিথ তৰ্হি নিজৈঃ পাপৈ ৰ্মৰিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

24 তস্মাৎ কথিতৱান্ যূযং নিজৈঃ পাপৈ র্মরিষ্যথ যতোহং স পুমান্ ইতি যদি ন ৱিশ্ৱসিথ তর্হি নিজৈঃ পাপৈ র্মরিষ্যথ|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

24 တသ္မာတ် ကထိတဝါန် ယူယံ နိဇဲး ပါပဲ ရ္မရိၐျထ ယတောဟံ သ ပုမာန် ဣတိ ယဒိ န ဝိၑွသိထ တရှိ နိဇဲး ပါပဲ ရ္မရိၐျထ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

24 tasmAt kathitavAn yUyaM nijaiH pApai rmariSyatha yatOhaM sa pumAn iti yadi na vizvasitha tarhi nijaiH pApai rmariSyatha|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:24
18 अन्तरसन्दर्भाः  

bahavo mama nāma gṛhlanta āgamiṣyanti, khrīṣṭo'hameveti vācaṁ vadanto bahūn bhramayiṣyanti|


yataḥ khrīṣṭohamiti kathayitvā mama nāmnāneke samāgatya lokānāṁ bhramaṁ janayiṣyanti;


tatra yaḥ kaścid viśvasya majjito bhavet sa paritrāsyate kintu yo na viśvasiṣyati sa daṇḍayiṣyate|


tadā sa jagāda, sāvadhānā bhavata yathā yuṣmākaṁ bhramaṁ kopi na janayati, khīṣṭohamityuktvā mama nāmrā bahava upasthāsyanti sa kālaḥ prāyeṇopasthitaḥ, teṣāṁ paścānmā gacchata|


ahaṁ sa jana ityatra yathā yuṣmākaṁ viśvāso jāyate tadarthaṁ etādṛśaghaṭanāt pūrvvam ahamidānīṁ yuṣmabhyamakathayam|


ataeva yaḥ kaścit tasmin viśvasiti sa daṇḍārho na bhavati kintu yaḥ kaścit tasmin na viśvasiti sa idānīmeva daṇḍārho bhavati,yataḥ sa īśvarasyādvitīyaputrasya nāmani pratyayaṁ na karoti|


yaḥ kaścit putre viśvasiti sa evānantam paramāyuḥ prāpnoti kintu yaḥ kaścit putre na viśvasiti sa paramāyuṣo darśanaṁ na prāpnoti kintvīśvarasya kopabhājanaṁ bhūtvā tiṣṭhati|


tato yīśuravadat tvayā sārddhaṁ kathanaṁ karomi yo'ham ahameva sa puruṣaḥ|


tataḥ paraṁ yīśuḥ punaruditavān adhunāhaṁ gacchāmi yūyaṁ māṁ gaveṣayiṣyatha kintu nijaiḥ pāpai rmariṣyatha yat sthānam ahaṁ yāsyāmi tat sthānam yūyaṁ yātuṁ na śakṣyatha|


tadā te 'pṛcchan kastvaṁ? tato yīśuḥ kathitavān yuṣmākaṁ sannidhau yasya prastāvam ā prathamāt karomi saeva puruṣohaṁ|


tato yīśurakathayad yadā manuṣyaputram ūrdvva utthāpayiṣyatha tadāhaṁ sa pumān kevalaḥ svayaṁ kimapi karmma na karomi kintu tāto yathā śikṣayati tadanusāreṇa vākyamidaṁ vadāmīti ca yūyaṁ jñātuṁ śakṣyatha|


yīśuḥ pratyavādīd yuṣmānahaṁ yathārthataraṁ vadāmi ibrāhīmo janmanaḥ pūrvvakālamārabhyāhaṁ vidye|


tadbhinnādaparāt kasmādapi paritrāṇaṁ bhavituṁ na śaknoti, yena trāṇaṁ prāpyeta bhūmaṇḍalasyalokānāṁ madhye tādṛśaṁ kimapi nāma nāsti|


sāvadhānā bhavata taṁ vaktāraṁ nāvajānīta yato hetoḥ pṛthivīsthitaḥ sa vaktā yairavajñātastai ryadi rakṣā nāprāpi tarhi svargīyavaktuḥ parāṅmukhībhūyāsmābhiḥ kathaṁ rakṣā prāpsyate?


tarhyasmābhistādṛśaṁ mahāparitrāṇam avajñāya kathaṁ rakṣā prāpsyate, yat prathamataḥ prabhunā proktaṁ tato'smān yāvat tasya śrotṛbhiḥ sthirīkṛtaṁ,


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्