Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 8:15 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

15 yūyaṁ laukikaṁ vicārayatha nāhaṁ kimapi vicārayāmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

15 यूयं लौकिकं विचारयथ नाहं किमपि विचारयामि।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

15 যূযং লৌকিকং ৱিচাৰযথ নাহং কিমপি ৱিচাৰযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

15 যূযং লৌকিকং ৱিচারযথ নাহং কিমপি ৱিচারযামি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

15 ယူယံ လော်ကိကံ ဝိစာရယထ နာဟံ ကိမပိ ဝိစာရယာမိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

15 yUyaM laukikaM vicArayatha nAhaM kimapi vicArayAmi|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 8:15
17 अन्तरसन्दर्भाः  

kintu sa tamavadat he manuṣya yuvayo rvicāraṁ vibhāgañca karttuṁ māṁ ko niyuktavān?


mama kathāṁ śrutvā yadi kaścin na viśvasiti tarhi tamahaṁ doṣiṇaṁ na karomi, yato heto rjagato janānāṁ doṣān niścitān karttuṁ nāgatya tān paricātum āgatosmi|


yīśuḥ pratyavadat mama rājyam etajjagatsambandhīyaṁ na bhavati yadi mama rājyaṁ jagatsambandhīyam abhaviṣyat tarhi yihūdīyānāṁ hasteṣu yathā samarpito nābhavaṁ tadarthaṁ mama sevakā ayotsyan kintu mama rājyam aihikaṁ na|


īśvaro jagato lokān daṇḍayituṁ svaputraṁ na preṣya tān paritrātuṁ preṣitavān|


sapakṣapātaṁ vicāramakṛtvā nyāyyaṁ vicāraṁ kuruta|


sāvadat he maheccha kopi na tadā yīśuravocat nāhamapi daṇḍayāmi yāhi punaḥ pāpaṁ mākārṣīḥ|


he paradūṣaka manuṣya yaḥ kaścana tvaṁ bhavasi tavottaradānāya panthā nāsti yato yasmāt karmmaṇaḥ parastvayā dūṣyate tasmāt tvamapi dūṣyase, yatastaṁ dūṣayannapi tvaṁ tadvad ācarasi|


ātmiko mānavaḥ sarvvāṇi vicārayati kintu svayaṁ kenāpi na vicāryyate|


ato hetoritaḥ paraṁ ko'pyasmābhi rjātito na pratijñātavyaḥ|yadyapi pūrvvaṁ khrīṣṭo jātito'smābhiḥ pratijñātastathāpīdānīṁ jātitaḥ puna rna pratijñāyate|


tarhi manaḥsu viśeṣya yūyaṁ kiṁ kutarkaiḥ kuvicārakā na bhavatha?


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्