Biblia Todo Logo
ऑनलाइन बाइबिल

- विज्ञापनम् -




योहन 7:30 - satyavedaḥ| Sanskrit Bible (NT) in IAST Script

30 tasmād yihūdīyāstaṁ dharttum udyatāstathāpi kopi tasya gātre hastaṁ nārpayad yato hetostadā tasya samayo nopatiṣṭhati|

अध्यायं द्रष्टव्यम् प्रतिलिपि


अधिकानि संस्करणानि

सत्यवेदः। Sanskrit NT in Devanagari

30 तस्माद् यिहूदीयास्तं धर्त्तुम् उद्यतास्तथापि कोपि तस्य गात्रे हस्तं नार्पयद् यतो हेतोस्तदा तस्य समयो नोपतिष्ठति।

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যৱেদঃ। Sanskrit Bible (NT) in Assamese Script

30 তস্মাদ্ যিহূদীযাস্তং ধৰ্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্ৰে হস্তং নাৰ্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

সত্যবেদঃ। Sanskrit Bible (NT) in Bengali Script

30 তস্মাদ্ যিহূদীযাস্তং ধর্ত্তুম্ উদ্যতাস্তথাপি কোপি তস্য গাত্রে হস্তং নার্পযদ্ যতো হেতোস্তদা তস্য সমযো নোপতিষ্ঠতি|

अध्यायं द्रष्टव्यम् प्रतिलिपि

သတျဝေဒး၊ Sanskrit Bible (NT) in Burmese Script

30 တသ္မာဒ် ယိဟူဒီယာသ္တံ ဓရ္တ္တုမ် ဥဒျတာသ္တထာပိ ကောပိ တသျ ဂါတြေ ဟသ္တံ နာရ္ပယဒ် ယတော ဟေတောသ္တဒါ တသျ သမယော နောပတိၐ္ဌတိ၊

अध्यायं द्रष्टव्यम् प्रतिलिपि

satyavEdaH| Sanskrit Bible (NT) in Cologne Script

30 tasmAd yihUdIyAstaM dharttum udyatAstathApi kOpi tasya gAtrE hastaM nArpayad yatO hEtOstadA tasya samayO nOpatiSThati|

अध्यायं द्रष्टव्यम् प्रतिलिपि




योहन 7:30
22 अन्तरसन्दर्भाः  

tadā phirūśino bahirbhūya kathaṁ taṁ haniṣyāma iti kumantraṇāṁ tatprātikūlyena cakruḥ|


kintu lokebhyo bibhyuḥ, yato lokaiḥ sa bhaviṣyadvādītyajñāyi|


imāṁ vāṇīṁ śrutvādhyāpakāḥ pradhānayājakāśca taṁ yathā nāśayituṁ śaknuvanti tathoेpāyaṁ mṛgayāmāsuḥ, kintu tasyopadeśāt sarvve lokā vismayaṁ gatā ataste tasmād bibhyuḥ|


sosmākaṁ viruddhaṁ dṛṣṭāntamimaṁ kathitavān iti jñātvā pradhānayājakā adhyāpakāśca tadaiva taṁ dhartuṁ vavāñchuḥ kintu lokebhyo bibhyuḥ|


yadāhaṁ yuṣmābhiḥ saha pratidinaṁ mandire'tiṣṭhaṁ tadā māṁ dharttaṁ na pravṛttāḥ, kintvidānīṁ yuṣmākaṁ samayondhakārasya cādhipatyamasti|


tato yihūdīyāḥ punarapi taṁ hantuṁ pāṣāṇān udatolayan|


tadā te punarapi taṁ dharttum aceṣṭanta kintu sa teṣāṁ karebhyo nistīryya


sa ca kutrāsti yadyetat kaścid vetti tarhi darśayatu pradhānayājakāḥ phirūśinaśca taṁ dharttuṁ pūrvvam imām ājñāṁ prācārayan|


mūsā yuṣmabhyaṁ vyavasthāgranthaṁ kiṁ nādadāt? kintu yuṣmākaṁ kopi tāṁ vyavasthāṁ na samācarati| māṁ hantuṁ kuto yatadhve?


tataḥ paraṁ lokāstasmin itthaṁ vivadante phirūśinaḥ pradhānayājakāñceti śrutavantastaṁ dhṛtvā netuṁ padātigaṇaṁ preṣayāmāsuḥ|


tadā yīśustān avocat mama samaya idānīṁ nopatiṣṭhati kintu yuṣmākaṁ samayaḥ satatam upatiṣṭhati|


ataeva yūyam utsave'smin yāta nāham idānīm asminnutsave yāmi yato mama samaya idānīṁ na sampūrṇaḥ|


yīśu rmandira upadiśya bhaṇḍāgāre kathā etā akathayat tathāpi taṁ prati kopi karaṁ nodatolayat|


yuyam ibrāhīmo vaṁśa ityahaṁ jānāmi kintu mama kathā yuṣmākam antaḥkaraṇeṣu sthānaṁ na prāpnuvanti tasmāddheto rmāṁ hantum īhadhve|


tadā te pāṣāṇān uttolya tamāhantum udayacchan kintu yīśu rgupto mantirād bahirgatya teṣāṁ madhyena prasthitavān|


dine tiṣṭhati matprerayituḥ karmma mayā karttavyaṁ yadā kimapi karmma na kriyate tādṛśī niśāgacchati|


अस्मान् अनुसरणं कुर्वन्तु : १.

विज्ञापनम्


विज्ञापनम्